Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.

oṁ namaḥ buddhāya hevajrārūpiṇe ||

evaṃ mayā śrutam ekasmin samaye bhagavān sarvvatathāgatakāyavākcittavajrayoṣidbhageṣu vijahāra ||

tatra bhagavān āha || sarvvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyātiguhyatara | aho vajragarbha sādhu sādhu mahākṛpa mahābodhisatva || vajrasatvasya mahāsatvasya mahāsamayasatvasya hṛdaya hevajrākhyaṃ śṛṇu ||

vajragarbha uvāca || vajrasatvā bhavet kasmāt mahāsatvaṃ bhavet kathaṃ | samayasatvaṃ bhavet kena kathayatu bhagavān mayi || bhagavān āha || abhedyaṃ vajram ity uktam satva tribhavasyaikatā | anayā prajñaāyā yuktā vajrasatva iti smṛtaḥ || mahājñānarasaiḥ pūrṇṇaṃ mahāsatvaiti nigadyate | nityaṃ samaye pravṛttatvān samayasatvo 'bhidhīyate || vajragarbha uvāca || hevajran tu hekāre mahākaruṇā vajra prajñā ca bhaṇyate | prajñopāyātmakaṃ tatra tat ma nigaditaṃ śṛṇu || dṛṣṭvākrṣṭīmahācchomaṃ sāmathyaṃ bahu vidu tambhanoccātanaṃ caiva sainyastatābhicārukaṃ yoginīnāṃ samutpatti sthitikāraṇaṃ || sāmathyā jñānavijñānaṃ devatānāṃ yathodayaṃ | prathamaṃ tāvad bhavet herukotpattikāraṇaṃ || bhāvenaiva vimucyante vajragarbha mahākṛpa | badhyate bhāvyabadhyana mucyante tatparijñāyā || bhāva bhāvyaṃ bhe tatprajñā abhāvañ ca parijñāyā tadvad dharukaṃ bhāmabhāñ ca parijñāyā | dehasthañ ca mahājñānaṃ sarvvasaṃkalpavarjitaṃ vyāpaka sarvvabhūtānāṃ dehasthāpi na hehajaṃ ||

vajragarbha uvāca || he bhagavan vajradeha kame nāḍyaḥ || bhagavān āha || dvātriṃśata nāḍyaḥ dvātriṃśata bodhicittāvahā sukhasthāne śravantyaḥ tāsāṃ madhya triṇī nāḍyaḥ pradhānāḥ lalanā lasanāvadhūtī ceti ||

lalanā prajñāsvabhāvena rasanopāyasasthitā | avadhūtī madhyadeśe tu grāhyagrāhakavajitā | akṣobhyāvahā lalanā rasanā raktapravāhiṇī | prajñācandravahākhyātā avadhūtī sā prakīttitā | abhedyā sūkṣmārūpā ca divyā vāmā ta vāmanī | kūrmmajā bhāvekī sekā do viṣṭā ca mātarā | sarvarī sītadā coṣmā lalanā || asiddhā pāvakī sumanās tathā | tṛvṛḍā kāminī gehā caṇḍikā māradārikā |

etā dvātriśat nāḍya bhagavan kīdṛśī ||

|| bhagavān āha || tribhavaparinatā sarvvā grāhyagrāhakavarjitāḥ | athavā sarvvopāyena bhāvalakṣaṇakalpitā |

samvarabheda ca kathyate ālikāli prajñopāya dharmmasambhoganirmmāṇaṃ | kāyavākcittaṃ ||

evaṃ mayā || ekāreṇa locanādevīṃ | vaṃkāreṇa māmakī smṛtā | maākāreṇa pāṇḍarādevī | grākāreṇa tāraṇī smṛtā ||

nirmmāṇacakra padma catuḥṣaṭidalaḥ | dharmmacakre aṣṭa | sambhogacakre ṣoḍaśaḥ | mahāsukhacakre dvātriṃsat || cakrasaṃkhyākrameṇa vyavasthādhanaṃ

catvāraḥ kṣaṇāḥ | vicitra vipāka | vimardda | vilakṣaṇa ||

caturāryasatyaṃ dukha samudaye | nirodha mārga ||

catvāram bhatvāḥ | ātmatatvaḥ | devatātatvaḥ mantratatvaḥ jñānatatvaḥ |

catvāro ānandāḥ ānandaḥ paramānandaḥ viramānandaḥ sahajānandaḥ |

catvāro nikāyāḥ | sthāvarī sarvāstivādaḥ saṃvidī | mahāsarghā ||

candra | sūryya | āli | kāli | ṣoḍaśasaṃkrānti | catuḥpaṣṭidaṇḍa | dvātriṃśatnāḍī || catvāraḥ prahārāḥ | evaṃ sarvve catvāraḥ |

caṇḍālī jvalitā nābhau | dahati ca paṃcatathāgatān || dahati ca locanādīnān dagdhe haṃ sravate saśī ||

vajrākulapaṭalaḥ prathamaḥ || ||