oṁ namaḥ buddhāya hevajrārūpiṇe ||
evaṃ mayā śrutam ekasmin samaye bhagavān sarvvatathāgatakāyavākcittavajra
yoṣidbhageṣu vijahāra ||
tatra bhagavān āha || sarvvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyātiguhyata
ra | aho vajragarbha sādhu sādhu mahākṛpa mahābodhisatva || vajrasatvasya mahāsatvasya mahāsamaya
satvasya hṛdaya hevajrākhyaṃ śṛṇu ||
vajragarbha uvāca ||
vajrasatvā bhavet kasmāt mahāsatvaṃ bhavet kathaṃ |
samayasatvaṃ bhavet kena kathayatu bhagavān mayi ||
bhagavān āha ||
abhedyaṃ vajram ity uktam satva tribha
vasyaikatā |
anayā prajñaāyā yuktā vajrasatva iti smṛtaḥ ||
mahājñānarasaiḥ pūrṇṇaṃ mahāsatvaiti nigadyate |
nityaṃ samaye pravṛttatvān samayasatvo 'bhidhīyate ||
vajragarbha uvāca ||
hevajran tu
hekāre mahākaruṇā vajra prajñā
ca bhaṇyate |
prajñopāyātmakaṃ tatra tat ma nigaditaṃ śṛṇu ||
dṛṣṭvākrṣṭīmahācchomaṃ sāmathyaṃ bahu vidu
tambhanoccāta
naṃ caiva sainyastatābhicārukaṃ
yoginīnāṃ samutpatti sthitikāraṇaṃ ||
sāmathyā jñānavijñānaṃ deva
tānāṃ yathodayaṃ |
prathamaṃ tāvad bhavet herukotpattikāraṇaṃ ||
bhāvenaiva vimucyante vajragarbha mahā
kṛpa |
badhyate bhāvyabadhyana mucyante tatparijñāyā ||
bhāva bhāvyaṃ bhe tatprajñā abhāvañ ca parijñāyā
tadvad dharukaṃ
bhāmabhāñ ca parijñāyā |
dehasthañ ca mahājñānaṃ sarvvasaṃkalpavarjitaṃ
vyāpaka sarvvabhūtānāṃ dehasthāpi na hehajaṃ ||
vajragarbha uvāca || he bhagavan vajradeha kame nāḍyaḥ ||
bhagavān āha || dvātriṃśata nāḍyaḥ dvātriṃśata bodhicittāvahā
sukhasthāne śravantyaḥ tāsāṃ madhya triṇī nāḍyaḥ pradhānāḥ lalanā lasanāvadhūtī ceti ||
lalanā prajñāsvabhā
vena rasanopāyasasthitā |
avadhūtī madhyadeśe tu grāhyagrāhakavajitā |
akṣobhyāvahā lalanā
rasanā raktapravāhiṇī |
prajñācandravahākhyātā avadhūtī sā prakīttitā |
abhedyā sūkṣmārūpā ca
divyā vāmā ta vāmanī |
kūrmmajā bhāvekī sekā do viṣṭā ca mātarā |
sarvarī sītadā coṣmā lalanā ||
asiddhā
pāvakī sumanās tathā |
tṛvṛḍā kāminī gehā caṇḍikā māradārikā |
etā dvātriśat nāḍya bhagavan kīdṛśī ||
|| bhagavān āha ||
tribhavaparinatā sarvvā grāhyagrāhakavarjitāḥ |
athavā sarvvopāyena bhāvalakṣaṇakalpitā |
samva
rabheda ca kathyate ālikāli prajñopāya dharmmasambhoganirmmāṇaṃ | kāyavākcittaṃ ||
evaṃ mayā || ekāreṇa lo
canādevīṃ | vaṃkāreṇa māmakī smṛtā |
maākāreṇa pāṇḍarādevī | yāgrākāreṇa tāraṇī smṛtā ||
nirmmā
ṇacakra padma catuḥṣaṭidalaḥ | dharmmacakre aṣṭa | sambhogacakre ṣoḍaśaḥ | mahāsukhacakre dvātriṃ
sat || cakrasaṃkhyākrameṇa vyavasthādhanaṃ
catvāraḥ kṣaṇāḥ | vicitra vipāka | vimardda | vilakṣaṇa ||
caturā
ryasatyaṃ dukha samudaye | nirodha mārga ||
catvāram bhatvāḥ | ātmatatvaḥ | devatātatvaḥ mantratatvaḥ jñānatatvaḥ |
catvāro ānandāḥ ānandaḥ paramānandaḥ viramānandaḥ sahajānandaḥ |
catvāro nikāyāḥ | sthāvarī sarvā
stivādaḥ saṃvidī | mahāsarghā ||
candra | sūryya | āli | kāli | ṣoḍaśasaṃkrānti | catuḥpaṣṭidaṇḍa | dvātriṃśatnā
ḍī || catvāraḥ prahārāḥ | evaṃ sarvve catvāraḥ |
caṇḍālī jvalitā nābhau | dahati ca paṃcatathāgatān ||
da
hati ca locanādīnān dagdhe haṃ sravate saśī ||
vajrākulapaṭalaḥ prathamaḥ || ||