Edition by Tripathi and Negi In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti Ram Shankar Tripathi and Thakur Sain Negi 2001 Central Institute of Higher Tibetan Studies Sarnath EdT 345

IAST transliteration.

First version.

oṃ namaḥ śrīhevajrāya ||

evaṃ mayā śrutam | ekasmin samaye bhagavān sarvatathāgatakāyavākcittahṛdayavajrayoṣidbhageṣu vijahāra || 1 ||

tatra bhagavān āha—sarvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyātiguhyataraṃ iti | aho vajragarbha sādhu sādhu mahākṛpa mahābodhisattva [bodhisattvasya] vajrasattvasya mahāsattvasya samayasattvasya [jñānasattvasya] hṛdayaṃ hevajrākhyaṃ śṛṇu || 2 ||

vajragarbha uvāca— vajrasattvo bhavet kasmāt mahāsattvo bhavet katham | samayasattvo bhavet kena kathayatu bhagavān mayi || 3 || bhagavān āha— abhedyaṃ vajram ity uktam sattvaṃ tribhavasyaikatā | anayā prajñayā yuktyā vajrasattva iti smṛtaḥ || 4 || mahājñānarasaiḥ pūrṇo mahāsattvo nigadyate | nityaṃ samayapravṛttatvāt samayasattvo 'bhidhīyate || 5 || bodhicaryāsamāsena bodhisattvo nigadyate | prajñājñānasamāyogāj jñānasattvas tathāgataḥ || vajragarbha uvāca— hevajraṃ tu bhavet kena īdṛśaṃ nāmasaṃgraham | hekāreṇa kim ākhyātaṃ vajreṇāpi kim ucyate || 6 || bhagavān āha— hekāreṇa mahākaruṇā vajraṃ prajñā ca bhaṇyate | prajñopāyātmakaṃ tantraṃ tan me nigaditaṃ śṛṇu || 7 | dṛṣṭyākrṣṭi mahācchomaṃ sāmarthyaṃ bahuvidhaṃ viduḥ | stambhanoccāṭanaṃ caiva sainyastambhābhicārukam || 8 || yoginīnāṃ yathānyāyam utpattisthitikāraṇam | sāmarthyaṃ jñānavijñānaṃ devatānāṃ yathodayam || 9 || prathamaṃ tāvad bhaved ekaṃ herukotpattikāraṇam | bhāvenaiva vimucyante vajragarbha mahākṛpa || 10 || badhyante bhāvabandhena mucyante tatparijñayā | bhāvaṃ bhāvyaṃ bhavet prājña abhāvaṃ ca parijñayā | tadvac chrīherukaṃ bhāvyaṃ abhāvaṃ ca parijñayā || 11 || dehasthaṃ ca mahājñānaṃ sarvasaṃkalpavarjitam | vyāpakaḥ sarvavastūnāṃ dehastho 'pi na dehajaḥ || 12 ||

vajragarbha āha—he bhagavan ! vajradehe katamā nāḍyaḥ | bhagavān āha—dvātriṃśan nāḍyaḥ | dvātriṃśad bodhicittāvahā mahāsukhasthāne sravante | tāsāṃ madhye tisro nāḍyaḥ pradhānāḥ | lalanā rasanā avadhūtī ceti || 13 ||

lalanā prajñāsvabhāvena rasanopāyasaṃsthitā | avadhūtī madhyadeśe grāhyagrāhakavarjitā || 14 || akṣobhyāvahā lalanā rasanā raktavāhinī | prajñācandrāvahākhyātāvadhūtī sā prakīrtitā || 15 || abhedyā sūkṣmarūpā ca divyā vāmā tu vāminī | kūrmajā bhāvakī sekā doṣā viṣṭā ca mātarī || 16 || śavarī śītadā coṣmā lalanāvadhūtī rasanā | pravaṇā kṛṣṇavarṇā ca surūpiṇī sāmānyā hetudāyikā || 17 || viyogā premaṇī siddhā pāvakī sumanās tathā | traivṛttā kāminī gehā caṇḍikā māradārikā || 18 ||

vajragarbha uvāca—etā dvātriṃśan nāḍyo bhagavan kīdṛśāḥ || 19 ||

bhagavān āha— tribhavapariṇatāḥ sarvā grāhyagrāhakavarjitāḥ | athavā sarvopāyena bhāvalakṣaṇakalpitāḥ || 20 ||

saṃvarabhedaś ca kathyate—āli-kāli-candra-sūrya-prajñopāya-dharma-saṃbhoga-nirmāṇa-mahāsukha-kāya-vāk-cittam | evaṃ mayā || 21 ||

ekāreṇa locanā devī vaṃkāreṇa māmakī smṛtā | makāreṇa pāṇḍurā ca yākāreṇa tāraṇī smṛtā || 22 ||

nirmāṇacakre padmaṃ catuḥṣaṣṭidalam | dharmacakre aṣṭadalam | saṃbhogacakre ṣoḍaśadalam | mahāsukhacakre dvātriṃśaddalam | cakrasaṃkhyākrameṇa vyavasthāpanam || 23 ||

catvāraḥ kṣaṇāḥ—vicitra-vipāka-vimarda-vilakṣaṇāś ceti || 24 ||

catvāry aṅgāni—sevā-upasevā-sādhanā-mahāsādhanāś ceti || 25 ||

caturāryasatyāni—duḥkha-samudaya-nirodha-mārgāś ceti || 26 ||

catvāri tattvāni—ātmatattvaṃ-mantratattvaṃ-devatātattvaṃ-jñānatattvaṃ ceti || 27 ||

catvāra ānandāḥ—ānandaḥ paramānando viramānandaḥ sahajānandaś ceti || 28 ||

catvāro nikāyāḥ—sthāvarī sarvāstivādaḥ saṃvidī mahāsaṅghī ceti || 29 ||

candra-sūrya āli-kāli ṣoḍaśasaṃkrāntiś catuḥṣaṣṭidaṇḍo dvātriṃśannāḍī catvāraḥ praharā evaṃ sarve catvāraḥ || 30 ||

caṇḍālī jvalitā nābhau dahati pañcatathāgatān | dahati ca locanādīḥ dagdhe haṃ sravate śaśī || 31 ||

iti sarvatathāgatakāyavākcittahevajrakulapaṭalaḥ prathamaḥ |