oṃ namaḥ śrīhevajrāya ||
evaṃ mayā śrutam | ekasmin samaye bhagavān sarvatathāgatakāyavākcittahṛdayavajrayoṣidbhageṣu vijahāra || 1 ||
tatra bhagavān āha—sarvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyātiguhyataraṃ iti | aho vajragarbha sādhu sādhu mahākṛpa mahābodhisattva [bodhisattvasya] vajrasattvasya mahāsattvasya samayasattvasya [jñānasattvasya] hṛdayaṃ hevajrākhyaṃ śṛṇu || 2 ||
vajragarbha uvāca—
vajrasattvo bhavet kasmāt mahāsattvo bhavet katham |
samayasattvo bhavet kena kathayatu bhagavān mayi || 3 ||
bhagavān āha—
abhedyaṃ vajram ity uktam sattvaṃ tribhavasyaikatā |
anayā prajñayā yuktyā vajrasattva iti smṛtaḥ || 4 ||
mahājñānarasaiḥ pūrṇo mahāsattvo nigadyate |
nityaṃ samayapravṛttatvāt samayasattvo 'bhidhīyate || 5 ||
bodhicaryāsamāsena bodhisattvo nigadyate |
prajñājñānasamāyogāj jñānasattvas tathāgataḥ ||
vajragarbha uvāca—
hevajraṃ tu bhavet kena īdṛśaṃ nāmasaṃgraham |
hekāreṇa kim ākhyātaṃ vajreṇāpi kim ucyate || 6 ||
bhagavān āha—
hekāreṇa mahākaruṇā vajraṃ prajñā ca bhaṇyate |
prajñopāyātmakaṃ tantraṃ tan me nigaditaṃ śṛṇu || 7 |
dṛṣṭyākrṣṭi mahācchomaṃ sāmarthyaṃ bahuvidhaṃ viduḥ |
stambhanoccāṭanaṃ caiva sainyastambhābhicārukam || 8 ||
yoginīnāṃ yathānyāyam utpattisthitikāraṇam |
sāmarthyaṃ jñānavijñānaṃ devatānāṃ yathodayam || 9 ||
prathamaṃ tāvad bhaved ekaṃ herukotpattikāraṇam |
bhāvenaiva vimucyante vajragarbha mahākṛpa || 10 ||
badhyante bhāvabandhena mucyante tatparijñayā |
bhāvaṃ bhāvyaṃ bhavet prājña abhāvaṃ ca parijñayā |
tadvac chrīherukaṃ bhāvyaṃ abhāvaṃ ca parijñayā || 11 ||
dehasthaṃ ca mahājñānaṃ sarvasaṃkalpavarjitam |
vyāpakaḥ sarvavastūnāṃ dehastho 'pi na dehajaḥ || 12 ||
vajragarbha āha—he bhagavan ! vajradehe katamā nāḍyaḥ |
bhagavān āha—dvātriṃśan nāḍyaḥ | dvātriṃśad bodhicittāvahā mahāsukhasthāne sravante | tāsāṃ madhye tisro nāḍyaḥ pradhānāḥ | lalanā rasanā avadhūtī ceti || 13 ||
lalanā prajñāsvabhāvena rasanopāyasaṃsthitā |
avadhūtī madhyadeśe grāhyagrāhakavarjitā || 14 ||
akṣobhyāvahā lalanā rasanā raktavāhinī |
prajñācandrāvahākhyātāvadhūtī sā prakīrtitā || 15 ||
abhedyā sūkṣmarūpā ca divyā vāmā tu vāminī |
kūrmajā bhāvakī sekā doṣā viṣṭā ca mātarī || 16 ||
śavarī śītadā coṣmā lalanāvadhūtī rasanā |
pravaṇā kṛṣṇavarṇā ca surūpiṇī sāmānyā hetudāyikā || 17 ||
viyogā premaṇī siddhā pāvakī sumanās tathā |
traivṛttā kāminī gehā caṇḍikā māradārikā || 18 ||
vajragarbha uvāca—etā dvātriṃśan nāḍyo bhagavan kīdṛśāḥ || 19 ||
bhagavān āha—
tribhavapariṇatāḥ sarvā grāhyagrāhakavarjitāḥ |
athavā sarvopāyena bhāvalakṣaṇakalpitāḥ || 20 ||
saṃvarabhedaś ca kathyate—āli-kāli-candra-sūrya-prajñopāya-dharma-saṃbhoga-nirmāṇa-mahāsukha-kāya-vāk-cittam | evaṃ mayā || 21 ||
ekāreṇa locanā devī vaṃkāreṇa māmakī smṛtā |
makāreṇa pāṇḍurā ca yākāreṇa tāraṇī smṛtā || 22 ||
nirmāṇacakre padmaṃ catuḥṣaṣṭidalam | dharmacakre aṣṭadalam | saṃbhogacakre ṣoḍaśadalam | mahāsukhacakre dvātriṃśaddalam | cakrasaṃkhyākrameṇa vyavasthāpanam || 23 ||
catvāraḥ kṣaṇāḥ—vicitra-vipāka-vimarda-vilakṣaṇāś ceti || 24 ||
catvāry aṅgāni—sevā-upasevā-sādhanā-mahāsādhanāś ceti || 25 ||
caturāryasatyāni—duḥkha-samudaya-nirodha-mārgāś ceti || 26 ||
catvāri tattvāni—ātmatattvaṃ-mantratattvaṃ-devatātattvaṃ-jñānatattvaṃ ceti || 27 ||
catvāra ānandāḥ—ānandaḥ paramānando viramānandaḥ sahajānandaś ceti || 28 ||
catvāro nikāyāḥ—sthāvarī sarvāstivādaḥ saṃvidī mahāsaṅghī ceti || 29 ||
candra-sūrya āli-kāli ṣoḍaśasaṃkrāntiś catuḥṣaṣṭidaṇḍo dvātriṃśannāḍī catvāraḥ praharā evaṃ sarve catvāraḥ || 30 ||
caṇḍālī jvalitā nābhau dahati pañcatathāgatān |
dahati ca locanādīḥ dagdhe haṃ sravate śaśī || 31 ||
iti sarvatathāgatakāyavākcittahevajrakulapaṭalaḥ prathamaḥ |