Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.

oṃ namaḥ śrīhevajrāya ||

evaṃ mayā śrutam ekasmin samaye bhagavān sarvatathāgatakāyavākcittahṛdayavajrayoṣidbhageṣu vijahāra | (1)

tatra bhagavān āha | sarvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyātiguhyataraṃ | aho vajragarbha sādhu sādhu mahākṛpa mahābodhisattva [bodhisattvasya] vajrasattvasya mahāsattvasya samayasattvasya [jñānasattvasya] hṛdayaṃ hevajrasaṃkhyaṃ śṛṇu | (2)

vajragarbha uvāca vajrasattvo bhavet kasmāt mahāsattvo bhavet kathaṃ || samayasattvo bhavet kena kathayatu bhagavān mayi || (3) bhagavān āha | abhedyaṃ vajram ity uktam sattvaṃ tribhavasyaikatā || anayā prajñayā yuktyā vajrasattva iti smṛtaḥ || (4) mahājñānarasaiḥ pūrṇo mahāsattvo nigadyate || nityasamayapravṛttatvāt samayasattvo 'bhidhīyate || (5) [bodhicaryāsamāsena bodhisattvo nigadyate || prajñājñānasamāyogāj jñānasattvas tathāgataḥ ||] (5a) vajragarbha uvāca | hevajran tu bhavet kena īdṛśaṃ nāmasaṃgrahaṃ || hekāreṇa kim ākhyātaṃ vajreṇāpi kim [tathā] ucyate || (6) bhagavān āha | hekāreṇa mahākaruṇā vajraṃ prajñā ca bhaṇyate || prajñopāyātmakaṃ tantraṃ tan me nigaditaṃ śṛṇu || (7) dṛṣṭyākrṣṭimahācchomaṃ sāmarthyaṃ bahuvidhaṃ viduḥ || stambhanoccāṭanaṃ caiva sainyastambhābhicārukaṃ || (8) yoginīnāṃ yathānyāyam utpattisthitikāraṇaṃ || sāmarthyaṃ jñānavijñānaṃ devatānāṃ yathodayaṃ || (9) prathamaṃ tāvad bhaved ekaṃ herukotpattikāraṇaṃ || bhāvenaiva vimucyante vajragarbha mahākṛpa || (10) badhyante bhāvabandhena mucyante tatparijñayā || bhāvaṃ bhāvyaṃ bhavet prājña abhāvaṃ ca parijñayā || tadvac chrīherukaṃ bhāvyam abhāvaṃ ca parijñayā || (11) dehasthaṃ ca mahājñānaṃ sarvasaṃkalpavarjitaṃ || vyāpakaḥ sarvavastūnāṃ dehastho 'pi na dehajaḥ || (12)

vajragarbha āha | he bhagavan vajradehe katamā nāḍyaḥ | bhagavān āha | dvātriṃśan nāḍyaḥ | dvātriṃśad bodhicittāvahā mahāsukhasthāne sravante | tāsāṃ madhye tisro nāḍyaḥ pradhānāḥ | lalanā rasanā avadhūtī ceti | (13)

lalanā prajñāsvabhāvena rasanopāyasaṃsthitā || avadhūtī madhyadeśe grāhyagrāhakavarjitā || (14) akṣobhyāvahā lalanā rasanā raktavāhinī || prajñācandrāvahākhyātāvadhūtī sā prakīrtitā || (15) abhedyā sūkṣmarūpā ca divyā vāmā tu vāminī || kūrmajā bhāvakī sekā doṣā viṣṭā ca mātarī || (16) śavarī śītadā coṣmā lalanāvadhūtī rasanā || pravaṇā kṛṣṇavarṇā ca surūpiṇī sāmānyā hetudāyikā || (17) viyogā premaṇī siddhā pāvakī sumanās tathā || traivṛttā kāminī gehā caṇḍikā māradārikā || (18)

vajragarbha uvāca | etā dvātriṃśan nāḍyo bhagavan kīdṛśāḥ |

bhagavān āha | (19) tribhavapariṇatāḥ sarvā grāhyagrāhakavarjitāḥ || athavā sarvopāyena bhāvalakṣaṇakalpitāḥ || (20)

saṃvarabhedaś ca kathyate | āli-kāli-candra-sūrya-prajñopāya-dharma-saṃbhoga-nirmāṇa-mahāsukha-kāya-vāk-cittaṃ | evaṃ mayā || (21)

ekāreṇa locanādevī vaṃkāreṇa māmakī smṛtā || makāreṇa pāṇḍurā ca yākāreṇa tāraṇī smṛtā || (22)

nirmāṇacakre padmaṃ catuḥṣaṣṭidalaṃ | dharmacakre aṣṭadalaṃ | saṃbhogacakre ṣoḍaśadalaṃ | mahāsukhacakre dvātriṃśaddalaṃ | cakrasaṃkhyākrameṇa vyavasthāpanaṃ | (23)

catvāraḥ kṣaṇāḥ | vicitravipākavimardavilakṣaṇāś ceti (24)

catvāry aṅgāni | sevāupasevāsādhanāmahāsādhanāś ceti (25)

caturāryasatyāni | duḥkhasamudayanirodhamārgāś ceti | (26)

catvāni tattvāni | ātmatattvaṃ mantratattvaṃ devatātattvaṃ jñānatattvaṃ ceti (25)

catvāra ānandāḥ | ānandaḥ paramānando viramānandaḥ sahajānandaś ceti | (28)

catvāro nikāyāḥ | sthāvarī sarvāstivādaḥ saṃvidī mahāsaṅghī ceti | (29)

candra-sūrya āli-kāli ṣoḍaśasaṃkrāntiś catuḥṣaṣṭidaṇḍo dvātriṃśannāḍī catvāraḥ prahārā evaṃ sarve catvāraḥ | (30)

caṇḍālī jvalitā nābhau || dahati pañcatathāgatān || dahati ca locanādīḥ || dagdhe 'haṃ sravate śaśī || (31)

sarvatathāgatakāyavākcittahevajrakulapaṭalaḥ prathamaḥ |