Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon

evaṃ mayā śrutam | ekasmin samaye bhagavān sarvatathāgatakāyavākcittahṛdayavajrayoṣidbhageṣu vijahāra || 1 ||

tatra bhagavān āha sarvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyātiguhyataram | aho vajragarbha sādhu sādhu mahākṛpa mahābodhisattva vajrasattvasya mahāsattvasya mahāsamayasattvasya hṛdayaṃ hevajrākhyaṃ śṛṇu || 2 ||

vajragarbha uvāca— vajrasattvo bhavet kasmān mahāsattvo bhavet katham | samayasattvo bhavet kena kathayatu bhagavān mayi || 3 || bhagavān āha— abhedyaṃ vajram ity uktam sattvaṃ tribhavasyaikatā | anayā prajñayā yuktyā vajrasattva iti smṛtaḥ || 4 || mahājñānarasaiḥ pūrṇo mahāsattveti nigadyate | nityaṃ samayapravṛttatvāt samayasattvo 'bhidhīyate || 5 || vajragarbha uvāca— hevajraṃ tu bhavet kena īdṛśaṃ nāmasaṃgraham | hekāreṇa kim ākhyātaṃ vajreṇāpi tathā kimu || 6 || bhagavān āha— hekāreṇa mahākaruṇā vajraṃ prajñā ca bhaṇyate | prajñopāyātmakaṃ tantraṃ tan me nigaditaṃ śṛṇu || 7 || dṛṣṭyākrṣṭimahācchomaṃ sāmarthyaṃ bahuvidhaṃ viduḥ | stambhanoccāṭanaṃ caiva sainyastambhābhicārukam || 8 || yoginīnāṃ yathānyāyam utpattisthitikāraṇam | sāmarthyaṃ jñānavijñānaṃ devatānāṃ yathodayam || 9 || prathamaṃ tāvad bhaved ekaṃ herukotpattikāraṇam | bhāvenaiva vimucyante vajragarbha mahākṛpa || 10 || badhyante bhāvabandhena mucyante tatparijñayā | bhāvaṃ bhāvyaṃ bhavet prājña abhāvaṃ ca parijñayā | tadvad dherukaṃ bhāvyam abhāvaṃ ca parijñayā || 11 || dehasthaṃ mahājñānaṃ sarvasaṃkalpavarjitam | vyāpakaḥ sarvavastūnāṃ dehastho 'pi na dehajaḥ || 12 || vajragarbha uvāca—he bhagavan | vajradehe katamā nāḍyaḥ | bhagavān āha—dvātriṃśan nāḍyaḥ | dvātriṃśad bodhicittāvahā mahāsukhasthāne sravantyaḥ | tāsāṃ madhye trīṇi nāḍyaḥ pradhānāḥ lalanā rasanāvadhūtī ceti || 13 || lalanā prajñāsvabhāvena rasanopāyena saṃsthitā | avadhūtī madhyadeśe tu grāhyagrāhakavarjitā || 14 || akṣobhyāvahā lalanā rasanā raktavāhā tathā | prajñācandrāvahākhyātāvadhūtī sā prakīrtitā || 15 || abhedyā sūkṣmarūpā ca divyā vāmā tu vāmanī | kūrmajā bhāvakī sekā doṣā viṣṭā ca mātarā || 16 || sarvarī śītadā coṣmā lalanāvadhūtī rasanā | pravaṇā kṛṣṇavarṇā ca sāmānyā hetudāyikā || 17 || viyogā premaṇī siddhā pāvakī sumanās tathā | tṛvṛttā kāminī gehā caṇḍikā māradārikā || 18 ||

vajragarbha uvāca—etā dvātriṃśan nāḍyo bhagavan kīdṛśāḥ || 19 ||

bhagavān āha— tribhavapariṇatāḥ sarvā grāhyagrāhakavarjitāḥ | athavā sarvopāyena bhāvalakṣaṇakalpitāḥ || 20 ||

saṃvarabhedaś ca kathyate | ālikāli prajñopāya | dharmasambhoganirmāṇa kāyavākcittam || 21 ||

evaṃ mayā | ekāreṇa locanādevī vaṃkāreṇa māmakī smṛtā | makāreṇa pāṇḍarādevī yākāreṇa tāriṇī smṛtā || 22 ||

nirmāṇacakre padmaṃ catuḥṣaṭidalaṃ | dharmacakre aṣṭadalam | sambhogacakre ṣoḍaśadalam | mahāsukhacakre dvātriṃśaddalaṃ | cakrasaṃkhyākrameṇa vyavasthāpanam || 23 ||

catvāraḥ kṣaṇāḥ | vicitra vipāka vimarda vilakṣaṇa || 24 ||

caturāryasatyāni | duḥkha samudaya nirodha mārga || 26 ||

catvāni tattvāni | ātmatattvaṃ mantratattvaṃ devatātattvaṃ jñānatattvaṃ ceti || 27 ||

catvāra ānandāḥ | ānandaḥ paramānando viramānandaḥ sahajānandaś ceti || 28 ||

catvāro nikāyāḥ | sthāvarī sarvāstivādaḥ saṃvidī mahāsaṅghī ceti || 29 ||

candrasūrya ālikāli | ṣoḍaśasaṃkrāntiś catuḥṣaṣṭidaṇḍo dvātriṃśannāḍī catvāraḥ praharāḥ | evaṃ sarve catvāraḥ || 30 ||

caṇḍālī jvalitā nābhau dahati pañcatathāgatān | dahati locanādīnāṃ dagdhe haṃ sravate śaśī || 31 ||

vajrakulapaṭalaḥ prathamaḥ ||