mahākaruṇā vajraṃ prajñā ca bhaṇyate |
prajñopāyātmakaṃ tantraṃ tan me nigaditaṃ | śṛṇu |
dṛṣṭyākrṣṭimahācchommaṃ sāmarthaṃ bahuvidhaṃ viduḥ |
stambhanoccāṭanañ cai
va sainyastambhābhicārakaṃ |
yoginīnāṃ yathānyāyaṃ utpattisthitikāraṇaṃ |
sāmarthaṃ jñānavijñānaṃ devatānāṃ yathodayaṃ |
prathamaṃ tāvad bhaved ekaṃ
herukotpattikāraṇaṃ |
bhāvenaiva vimucyante vajragarbha mahākṛpa |
badhyante bhāvabandhena mucyante tatparijñayā
bhāvaṃ bhāvyaṃ bhavet prājña
abhāvasya parijñayā |
tadvad dherukaṃ bhāvyam abhāvasya parijñayā |
dehasthaṃ mahājñānaṃ sarvvasaṃkalpavarjjitaṃ |
vyāpakaṃ sarvvavastūnāṃ dehastho
'pi na dehajaḥ
vajragarbha uvāca | he bhagavan vajradehe katame nāḍyaḥ ||
bhagavān āha | dvātriṅśan nāḍyaḥ | dvātriṅśad bodhicittāvahā mahāsukhasthāne śravantyaḥ tāsām madhye trī
ṇi nāḍyaḥ pradhānāḥ | lalanā | rasanā | avadhūtī ceti |
lalanā prajñāsvabhāvena | rasanopāyena saṃsthitāḥ |
avadhūtī madhyadeśe tu grāhyagrāhakavarjj
akṣobhyāvahā lalanā rasanā raktaāvahā tathā |
prajñācandraāvahākhyātā | avadhūtī sā prakīrttitā |
abhedyā sūkṣmarūpā ca divyā vāmā tu vāmanī |
kūrmmajā bhāvakī śekā doṣā vi
ṣṭā ca mātarā |
sarvvarī śītadā coṣmā | lalanā | avadhūtī | rasanā |
pramāṇā kṛṣṇavarṇṇā ca | sāmānyā | hetudāyikā |
viyogā | premaṇī | siddhā | pāvakī sumanās tathā
tṛvṛttā kāminī gehā | caṇḍikā | kātyāyanī | māradāyikā |
etā dvātriṅśan nāḍyaḥ | bhagavan | kīdṛśāḥ |
bhagavān āha |
tribhavapariṇatāḥ sarvvagrāhya
grāhakavarjjitāḥ |
athavā sarvvopāyena bhāvalakṣaṇakalpitāḥ |
samvarabhedaṃ kathyate | alikāli prajñopāya | dharmmasambhoganirmmāṇa kāyavākcittaṃ |
evaṃ mayā
ekāreṇa locanādevī | vaṃkāreṇa māmakī smṛtā |
maṃkāreṇa pāṇḍarādevī | yāṃkāreṇa tāriṇī smṛtā |
nirmmāṇacakre padma catuḥṣaṭidalaḥ | dharmmaca
kre aṣṭadalaḥ | sambhogacakre ṣoḍasaḥ | mahāsukhacakre dvātriṅśat cakrasaṃkhyākrameṇa vyavasthāpanaṃ |
catvāraḥ kṣaṇāḥ | vicitravipāka | vimardda | vilakṣaṇaḥ |
caturā
ryasatvaḥ | duḥkhasamudayanirodhamārggaḥ |
catvāri tatvāni | ātmatatvaṃ | mantratatvaṃ | devatātatvaṃ | jñānatatvaṃ |
catvāraḥ | ānandāḥ | ānandaḥ | paramānando | viramānanda
sahajānandaḥ |
catvāro nikāyāḥ | sthāvarī sarvvāstivādaḥ | samvidī | mahāsaṅghī |
candrasūryayor ālikāli ṣoḍaśasaṃkrānti | catuṣaṣṭidaṇḍaḥ | dvātriṅśannāḍī | catvāraḥ praharāḥ | evaṃ sarvve catvāraḥ |
caṇḍālī jvalitā | nābhau dahati | pañcatathāgatān |
dahati ca locanādīnāṃ | dagdhe haṃ śravate śaśī |
vajrakulapaṭalaṃ samāptaṃ || ||