Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.

mahākaruṇā vajraṃ prajñā ca bhaṇyate | prajñopāyātmakaṃ tantraṃ tan me nigaditaṃ | śṛṇu | dṛṣṭyākrṣṭimahācchommaṃ sāmarthaṃ bahuvidhaṃ viduḥ | stambhanoccāṭanañ caiva sainyastambhābhicārakaṃ | yoginīnāṃ yathānyāyaṃ utpattisthitikāraṇaṃ | sāmarthaṃ jñānavijñānaṃ devatānāṃ yathodayaṃ | prathamaṃ tāvad bhaved ekaṃ herukotpattikāraṇaṃ | bhāvenaiva vimucyante vajragarbha mahākṛpa | badhyante bhāvabandhena mucyante tatparijñayā bhāvaṃ bhāvyaṃ bhavet prājña abhāvasya parijñayā | tadvad dherukaṃ bhāvyam abhāvasya parijñayā | dehasthaṃ mahājñānaṃ sarvvasaṃkalpavarjjitaṃ | vyāpakaṃ sarvvavastūnāṃ dehastho 'pi na dehajaḥ vajragarbha uvāca | he bhagavan vajradehe katame nāḍyaḥ || bhagavān āha | dvātriṅśan nāḍyaḥ | dvātriṅśad bodhicittāvahā mahāsukhasthāne śravantyaḥ tāsām madhye trīṇi nāḍyaḥ pradhānāḥ | lalanā | rasanā | avadhūtī ceti | lalanā prajñāsvabhāvena | rasanopāyena saṃsthitā | avadhūtī madhyadeśe tu grāhyagrāhakavarjj akṣobhyāvahā lalanā rasanā raktaāvahā tathā | prajñācandraāvahākhyātā | avadhūtī sā prakīrttitā | abhedyā sūkṣmarūpā ca divyā vāmā tu vāmanī | kūrmmajā bhāvakī śekā doṣā viā ca mātarā | sarvvarī śītadā coṣmā | lalanā | avadhūtī | rasanā | pramāṇā kṛṣṇavarṇṇā ca | sāmānyā | hetudāyikā | viyogā | premaṇī | siddhā | pāvakī sumanās tathā tṛvṛttā kāminī gehā | caṇḍikā | kātyāyanī | māradāyikā |

etā dvātriṅśan nāḍyaḥ | bhagavan | kīdṛśāḥ |

bhagavān āha | tribhavapariṇatāḥ sarvvagrāhyagrāhakavarjjitāḥ | athavā sarvvopāyena bhāvalakṣaṇakalpiḥ |

samvarabhedaṃ kathyate | alikāli prajñopāya | dharmmasambhoganirmmāṇa kāyavākcittaṃ |

evaṃ mayā ekāreṇa locanādevī | vaṃkāreṇa māmakī smṛtā | maṃkāreṇa pāṇḍarādevī | yāṃkāreṇa tāriṇī smṛtā |

nirmmāṇacakre padma catuḥṣaṭidalaḥ | dharmmacakre aṣṭadalaḥ | sambhogacakre ṣoḍasaḥ | mahāsukhacakre dvātriṅśat cakrasaṃkhyākrameṇa vyavasthāpanaṃ |

catvāraḥ kṣaṇāḥ | vicitravipāka | vimardda | vilakṣaṇaḥ |

caturāryasatvaḥ | duḥkhasamudayanirodhamārggaḥ |

catvāri tatvāni | ātmatatvaṃ | mantratatvaṃ | devatātatvaṃ | jñānatatvaṃ |

catvāraḥ | ānandāḥ | ānandaḥ | paramānando | viramānanda sahajānandaḥ |

catvāro nikāyāḥ | sthāvarī sarvvāstivādaḥ | samvidī | mahāsaṅghī |

candrasūryayor ālikāli ṣoḍaśasaṃkrānti | catuṣaṣṭidaṇḍaḥ | dvātriṅśannāḍī | catvāraḥ praharāḥ | evaṃ sarvve catvāraḥ |

caṇḍālī jvalitā | nābhau dahati | pañcatathāgatān | dahati ca locanādīnāṃ | dagdhe haṃ śravate śaśī |

vajrakulapaṭalaṃ samāptaṃ || ||