Kātantrasūtrapāṭha Durgasiṃha's Recension Deepro Chakraborty 2021-06-15

Copyright Notice

Copyright (C) Deepro Chakraborty.

Distributed by saktumiva under a Creative Commons Attribution-ShareAlike 3.0 Unported License.

Under this licence, you are free to Share — to copy, distribute and transmit the work to Remix — to adapt the work

Under the following conditions:

Attribution — You must attribute the work in the manner specified by the author or licensor (but not in any way that suggests that they endorse you or your use of the work). Share Alike — If you alter, transform, or build upon this work, you may distribute the resulting work only under the same or similar license to this one.

More information and fuller details of this license are given on the Creative Commons website.

Deepro assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.

2021 Deepro Chakraborty Edmonton
Kātantrasūtras of Śarvavarman, document created by Deepro Chakraborty on the basis of Eggeling's Edition Kalāpavyākaraṇam Janaki Prasada Dwivedi Central Institute of Higher Tibetan Studies Sarnath, Varanasi 1988 Bibliotheca Indo-Tibetica Series 14 D
Begins this document
[Sandhiprakaraṇam]
[Prathamaḥ Pādaḥ] ||1.1.1|| siddho varṇasamāmnāyaḥ || ||1.1.2|| tatra caturdaśādau svarāḥ || ||1.1.3|| daśa samānāḥ || ||1.1.4|| teṣāṃ dvau dvāv anyonyasya savarṇau || ||1.1.5|| pūrvo hrasvaḥ || ||1.1.6|| paro dīrghaḥ || ||1.1.7|| svaro 'varṇavarjo nāmī || ||1.1.8|| ekārādīni sandhyakṣarāṇi || ||1.1.9|| kādīni vyañjanāni || ||1.1.10|| te vargāḥ pañca pañca pañca || ||1.1.11|| vargāṇāṃ prathamadvitīyāḥ śaṣasāś cāghoṣāḥ || ||1.1.12|| ghoṣavanto 'nye || ||1.1.13|| anunāsikā ṅañaṇanamāḥ || ||1.1.14|| antaḥsthā yaralavāḥ || ||1.1.15|| ūṣmāṇaḥ śaṣasahāḥ || ||1.1.16|| aḥ iti visarjanīyaḥ || ||1.1.17|| ẖka iti jihvāmūlīyaḥ || ||1.1.18|| ḫpa iti upadhmānīyaḥ || ||1.1.19|| aṃ ity anusvāraḥ || ||1.1.20|| pūrvaparayor arthopalabdhau padam || ||1.1.21|| vyañjanam asvaraṃ paraṃ varṇaṃ nayet || ||1.1.22|| anatikramayan viśleṣayet || ||1.1.23|| lokopacārād grahaṇasiddhiḥ ||
[dvitīyaḥ pādaḥ] ||1.2.1|| samānaḥ savarṇe dīrghībhavati paraś ca lopam || ||1.2.2|| avarṇa ivarṇe e || ||1.2.3|| uvarṇe o || ||1.2.4|| ṛvarṇe ar || ||1.2.5|| ḷvarṇe al || ||1.2.6|| ekāre ai aikāre ca || ||1.2.7|| okāre au aukāre ca || ||1.2.8|| ivarṇo yam asavarṇe na ca paro lopyaḥ || ||1.2.9|| vam uvarṇaḥ || ||1.2.10|| ram ṛvarṇaḥ || ||1.2.11|| lam ḷvarṇaḥ || ||1.2.12|| e ay || ||1.2.13|| ai āy || ||1.2.14|| o av || ||1.2.15|| au āv || ||1.2.16|| ayādīnāṃ yavalopaḥ padānte na vā lope tu prakṛtiḥ || ||1.2.17|| edotparaḥ padānte lopam akāraḥ || ||1.2.18|| na vyañjane svarāḥ sandheyāḥ ||
[tṛtīyaḥ pādaḥ] ||1.3.1|| odantā a i u ā nipātāḥ svare prakṛtyā || ||1.3.2|| dvivacanam anau || ||1.3.3|| bahuvacanam amī || ||1.3.4|| anupadiṣṭāś ca ||
[caturthaḥ pādaḥ] ||1.4.1||vargaprathamāḥ padāntāḥ svaraghoṣavatsu tṛtīyān || ||1.4.2|| pañcame pañcamāṃs tṛtīyān na vā || ||1.4.3|| vargaprathamebhyaḥ śakāraḥ svarayavaraparaś chakāraṃ na vā || ||1.4.4|| tebhya eva hakāraḥ pūrvacaturthaṃ na vā || ||1.4.5|| pararūpaṃ takāro lacaṭavargeṣu || ||1.4.6|| caṃ śe || ||1.4.7|| ṅaṇanā hrasvopadhāḥ svare dviḥ || ||1.4.8|| no 'ntaś cachayoḥ śakāram anusvārapūrvam || ||1.4.9|| ṭaṭhayoḥ ṣakāram || ||1.4.10|| tathayoḥ sakāram || ||1.4.11|| le lam || ||1.4.12|| jajhañaśakāreṣu ñakāram || ||1.4.13|| śi cnau vā || ||1.4.14|| ḍaḍhaṇaparas tu ṇakāram || ||1.4.15|| mo 'nusvāraṃ vyañjane || ||1.4.16|| varge tadvargapañcamaṃ vā ||
[pañcamaḥ pādaḥ] ||1.5.1|| visarjanīyaś ce che vā śam || ||1.5.2|| ṭe ṭhe vā ṣam || ||1.5.3|| te the vā sam || ||1.5.4|| kakhayor jihvāmūlīyaṃ na vā || ||1.5.5|| paphayor upadhmānīyaṃ na vā || ||1.5.6|| śe ṣe se vā vā pararūpam || ||1.5.7|| um akārayormadhye || ||1.5.8|| aghoṣavatoś ca || ||1.5.9|| aparo lopyo 'nyasvare yaṃ vā || ||1.5.10|| ābhobhyām evam eva svare || ||1.5.11|| ghoṣavati lopam || ||1.5.12|| nāmiparo ram || ||1.5.13|| ghoṣavatsvaraparaḥ || ||1.5.14|| raprakṛtir anāmiparo 'pi || ||1.5.15|| eṣasaparo vyañjane lopyaḥ || ||1.5.16|| na visarjanīyalope punaḥ sandhiḥ || ||1.5.17|| ro re lopaṃ svaraś ca pūrvo dīrghaḥ || ||1.5.18|| dvirbhāvaṃ svaraparaś chakāraḥ ||
[ṣaṣṭhaḥ pādaḥ](vṛddhapāṭhe kevalam) ||1.6.1|| ca vā hā haiva no haṃ ho tatā ho ho aho atho nipāto 'vyayam || ||1.6.2|| antas svaḥ prātaḥ punar adho 'py ahaḥ || ||1.6.3|| praparāniniruddussaṃvyavānuparyabhyadhipratisvāṅatyapyapopopasargāḥ || ||1.6.4|| anvādyāḥ karmapravacanīyāḥ || ||1.6.5|| parakārye vikāryādiḥ || ||1.6.6|| pūrve kārye tya iṣyate || ||1.6.7|| kvacit pūrvaparau sarvau || ||1.6.8|| saṃsāryaṃ yogasādhanam ||
[Nāmaprakaraṇam]
[prathamaḥ pādaḥ] ||2.1.1|| dhātuvibhaktivarjam arthaval liṅgam || ||2.1.2|| tasmāt parā vibhaktayaḥ || ||2.1.3|| pañcādau ghuṭ || ||2.1.4|| jasśasau napuṃsake || ||2.1.5|| āmantrite siḥ sambuddhiḥ || ||2.1.6|| āgama udanubandhaḥ svarād anyāt paraḥ || ||2.1.7|| tṛtīyādau tu parādiḥ || ||2.1.8|| idud agniḥ || ||2.1.9|| īdūt stryākhyau nadī || ||2.1.10|| ā śraddhā || ||2.1.11|| antyāt pūrva upadhā || ||2.1.12|| vyañjanān no 'nuṣaṅgaḥ || ||2.1.13|| dhuḍ vyañjanam antaḥsthānunāsikam || ||2.1.14|| akāro dīrghaṃ ghoṣavati || ||2.1.15|| jasi || ||2.1.16|| śasi sasya ca naḥ || ||2.1.17|| akāre lopam || ||2.1.18|| bhis ais vā || ||2.1.19|| dhuṭi bahutve tve || ||2.1.20|| osi ca || ||2.1.21|| ṅasir āt || ||2.1.22|| ṅas sya || ||2.1.23|| ina ṭā || ||2.1.24|| ṅer yaḥ || ||2.1.25|| smai sarvanāmnaḥ || ||2.1.26|| ṅasiḥ smāt || ||2.1.27|| ṅiḥ smin || ||2.1.28|| vibhaṣyete pūrvādeḥ || ||2.1.29|| sur āmi sarvatra || ||2.1.30|| jas sarva iḥ || ||2.1.31|| alpāder vā || ||2.1.32|| dvandvasthāc ca || ||2.1.33|| nānyat sārvanāmikam || ||2.1.34|| tṛtīyāsamāse ca || ||2.1.35|| bahuvrīhau || ||2.1.36|| diśāṃ vā || ||2.1.37|| śraddhāyāḥ sir lopam || ||2.1.38|| ṭausor e || ||2.1.39|| sambuddhau ca || ||2.1.40|| hrasvo 'mbārthānām || ||2.1.41|| aur īm || ||2.1.42|| ṅavanti yai yās yās yām || ||2.1.43|| sarvanāmnas tu sasavo hrasvapūrvāś ca || ||2.1.44|| dvitīyātṛtīyābhyāṃ vā || ||2.1.45|| nadyā ai ās ās ām || ||2.1.46|| sambuddhau hrasvaḥ || ||2.1.47|| amśasor ādir lopam || ||2.1.48|| īkārāntāt siḥ || ||2.1.49|| vyañjanāc ca || ||2.1.50|| agner amo 'kāraḥ || ||2.1.51|| aukāraḥ pūrvam || ||2.1.52|| śasor akāraḥ saś ca no 'striyām || ||2.1.53|| ṭā nā || ||2.1.54|| ado 'muś ca || ||2.1.55|| ir edur oj jasi || ||2.1.56|| sambuddhau ca || ||2.1.57|| ṅe || ||2.1.58|| ṅasiṅasor alopaś ca || ||2.1.59|| goś ca || ||2.1.60|| ṅir au sapūrvaḥ || ||2.1.61|| sakhipatyor ṅiḥ || ||2.1.62|| ṅasiṅasor umaḥ || ||2.1.63|| ṛdantāt sapūrvaḥ || ||2.1.64|| ā sau silopaś ca || ||2.1.65|| agnivac chasi || ||2.1.66|| ar ṅau || ||2.1.67|| ghuṭi ca || ||2.1.68|| dhātos tṛśabdasyār || ||2.1.69|| svasrādīnāṃ ca || ||2.1.70|| ā ca na sambuddhau || ||2.1.71|| hrasvanadīśraddhābhyaḥ sir lopam || ||2.1.72|| āmi ca nuḥ || ||2.1.73|| tres trayaś ca || ||2.1.74|| caturaḥ || ||2.1.75|| saṅkhyāyāḥ ṣnāntāyāḥ || ||2.1.76|| kateś ca jasśasor luk || ||2.1.77|| niyo ṅir ām ||
[dvitīyaḥ pādaḥ] ||2.2.1|| na sakhiṣ ṭādāv agniḥ || ||2.2.2|| patir asamāse || ||2.2.3|| strī nadīvat || ||2.2.4|| stryākhyāv iyuvau vāmi || ||2.2.5|| hrasvaś ca ṅavati || ||2.2.6|| napuṃsakāt syamor lopo na ca tad uktam || ||2.2.7|| akārād asambuddhau muś ca || ||2.2.8|| anyādes tu tuḥ || ||2.2.9|| aur īm || ||2.2.10|| jasśasoḥ śiḥ || ||2.2.11|| dhuṭsvarād ghuṭi nuḥ || ||2.2.12|| nāminaḥ svare || ||2.2.13|| asthidadhisakthyakṣṇām annantaṣ ṭādau || ||2.2.14|| bhāṣitapuṃskaṃ puṃvad vā || ||2.2.15|| dīrgham āmi sanau || ||2.2.16|| nāntasya copadhāyāḥ || ||2.2.17|| ghuṭi cāsambuddhau || ||2.2.18|| sāntamahator nopadhāyāḥ || ||2.2.19|| apaś ca || ||2.2.20|| antvasantasya cādhātoḥ sau || ||2.2.21|| inhanpūṣāryamṇāṃ śau ca || ||2.2.22|| uśanaḫpurudaṃśo'nehasāṃ sāv anantaḥ || ||2.2.23|| sakhyuś ca || ||2.2.24|| ghuṭi tvai || ||2.2.25|| diva ud vyañjane || ||2.2.26|| au sau || ||2.2.27|| vāmyā || ||2.2.28|| yujer asamāse nur ghuṭi || ||2.2.29|| abhyastād antir anakāraḥ || ||2.2.30|| vā napuṃsake || ||2.2.31|| tudabhādihya īkāre || ||2.2.32|| haner hedhir upadhālope || ||2.2.33|| gorau ghuṭi || ||2.2.34|| amśasor ā || ||2.2.35|| panthimanthyṛbhukṣīṇāṃ sau || ||2.2.36|| ananto ghuṭi || ||2.2.37|| aghuṭsvare lopam || ||2.2.38|| vyañjane caiṣāṃ niḥ || ||2.2.39|| anuṣaṅgaś cākruñcet || ||2.2.40|| puṃso 'nśabdalopaḥ || ||2.2.41|| caturo vāśabasyotvam || ||2.2.42|| anaḍuhaś ca || ||2.2.43|| sau nuḥ || ||2.2.44|| sambuddhāv ubhayor hrasvaḥ || ||2.2.45|| adasaḥ pade maḥ || ||2.2.46|| aghuṭsvarādau seṭkasyāpi vanser vaśabdasyotvam || ||2.2.47|| śvayuvamaghonāṃ ca || ||2.2.48|| vāher vāśabdasyau || ||2.2.49|| ancer alopaḥ pūrvasya ca dīrghaḥ || ||2.2.50|| tiryaṅ tiraściḥ || ||2.2.51|| udaṅ udīciḥ || ||2.2.52|| pāt padaṃ samāsāntaḥ || ||2.2.53|| avam asaṃyogād ano 'lopo 'luptavac ca pūrvavidhau || ||2.2.54|| īṅyor vā || ||2.2.55|| ā dhātor aghuṭsvare || ||2.2.56|| īdūtor iyuvau svare || ||2.2.57|| sudhīḥ || ||2.2.58|| bhūr avarṣābhur apunarbhūḥ || ||2.2.59|| anekākṣarayos tv asaṃyogād yavau || ||2.2.60|| bhrūr dhātuvat || ||2.2.61|| strī ca || ||2.2.62|| vāmśasoḥ || ||2.2.63|| bhavato vāder utvaṃ sambuddhau || ||2.2.64|| avyayasarvanāmnaḥ svarād antyāt pūrvo 'k kaḥ || ||2.2.65|| ke pratyaye strīkṛtākārapare pūrvo 'kāra ikāram ||
[tṛtīyaḥ pādaḥ] ||2.3.1|| yuṣmadasmadoḥ padaṃ padāt ṣaṣṭhīcaturthīdvitīyāsu vasnasau || ||2.3.2|| vāṃ nau dvitve || ||2.3.3|| tvanmador ekatve te me tvā mā tu dvitīyāyām || ||2.3.4|| na pādādau || ||2.3.5|| cādiyoge ca || ||2.3.6|| eṣaṃ vibhaktāv antalopaḥ || ||2.3.7|| yuvāvau dvivāciṣu || ||2.3.8|| amau cām || ||2.3.9|| ām śas || Eggeling provides another manuscript reading as ān śasaḥ, which is identical with the reading of the Kashmiri recension. ||2.3.10|| tvam ahaṃ sau savibhaktyoḥ || ||2.3.11|| yūyaṃ vayaṃ jasi || ||2.3.12|| tubhyaṃ mahyaṃ ṅayi || ||2.3.13|| tava mama ṅasi || ||2.3.14|| at pañcamy advitve || ||2.3.15|| bhyas abhyam || ||2.3.16|| sāmākam || ||2.3.17|| etvam asthānini || ||2.3.18|| ātvaṃ vyañjanādau || ||2.3.19|| raiḥ || ||2.3.20|| aṣṭanaḥ sarvāsu || ||2.3.21|| au tasmāj jasśasoḥ || ||2.3.22|| arvann arvantir asāv anañ || ||2.3.23|| sau ca maghavān maghavā vā || ||2.3.24|| jarā jaras svare vā || ||2.3.25|| tricaturoḥ striyāṃ tisṛ catasṛ vibhaktau || ||2.3.26|| tau raṃ svare || ||2.3.27|| na nāmi dīrgham || ||2.3.28|| nṛ vā || ||2.3.29|| tyadādīnām a vibhaktau || ||2.3.30|| kiṃ kaḥ || ||2.3.31|| do 'dver maḥ || ||2.3.32|| sau saḥ || ||2.3.33|| tasya ca || ||2.3.34|| idam iyam ayaṃ puṃsi || ||2.3.35|| ad vyañjane 'nak || ||2.3.36|| ṭausor anaḥ || ||2.3.37|| etasya cānvādeśe dvitīyāyāṃ cainaḥ || ||2.3.38|| tasmād bhis bhir || ||2.3.39|| adasaś ca || ||2.3.40|| sāvau silopaś ca || ||2.3.41|| utvaṃ māt || ||2.3.42|| ed bahutve tv ī || ||2.3.43|| apāṃ bhe daḥ || ||2.3.44|| virāmavyañjanādiṣv anaḍunnahivansīnāṃ ca || ||2.3.45|| srasidhvasoś ca || ||2.3.46|| haśaṣachāntejādīnāṃ ḍaḥ || ||2.3.47|| dāder hasya gaḥ || ||2.3.48|| cavargadṛgādīnāṃ ca || ||2.3.49|| muhādīnāṃ vā || ||2.3.50|| hacaturthāntasya dhātos tṛtīyāder ādicaturthatvam akṛtavat || ||2.3.51|| sajuṣāśiṣo raḥ || ||2.3.52|| iruror īrūra || ||2.3.53|| ahnaḥ saḥ || ||2.3.54|| saṃyogāntasya lopaḥ || ||2.3.55|| saṃyogāder dhuṭaḥ || ||2.3.56|| liṅgāntanakārasya || ||2.3.57|| na sambuddhau || ||2.3.58|| na saṃyogāntāvaluptavac ca pūrvavidhau || ||2.3.59|| isusdoṣāṃ ghoṣavati raḥ || ||2.3.60|| dhuṭāṃ tṛtīyaḥ || ||2.3.61|| aghoṣe prathamaḥ || ||2.3.62|| vā virāme || ||2.3.63|| rephasor visarjanīyaḥ || ||2.3.64|| virāmavyañjanādāv uktaṃ napuṃsakāt syamor lope 'pi ||
[caturthaḥ pādaḥ] ||2.4.1|| avyavyībhāvād akārāntād vibhaktīnām am apañcamyāḥ || ||2.4.2|| vā tṛtīyāsaptamyoḥ || ||2.4.3|| anyasmāl luk || ||2.4.4|| avyayāc ca || ||2.4.5|| rūḍhānāṃ bahutve 'striyām apatyapratyayasya || ||2.4.6|| gargayaskavidādīnāṃ ca || ||2.4.7|| bhṛgvatryaṅgiraskutsavasiṣṭhagotamebhyaś ca || ||2.4.8|| yato 'paiti bhayam ādatte vā tad apādānam || ||2.4.9|| īpsitaṃ ca rakṣārthānām || ||2.4.10|| yasmai ditsā rocate dhārayate vā tat sampradānam || ||2.4.11|| ya ādhāras tad adhikaraṇam || ||2.4.12|| yena kriyate tat karaṇam || ||2.4.13|| yat kriyate tat karma || ||2.4.15|| kārayati yaḥ sa hetuś ca || ||2.4.16|| teṣāṃ param ubhayaprāptau || ||2.4.17|| prathamā vibhaktir liṅgārthavacane || ||2.4.18|| āmantraṇe ca || ||2.4.19|| śeṣāḥ karmakaraṇasampradānāpādānasvāmyādyadhikaraṇeṣu || ||2.4.20|| paryapāṅyoge pañcamī || ||2.4.21|| digitararte 'nyaiś ca || ||2.4.22|| dvitīyainena || ||2.4.23|| karmapravacanīyaiś ca || ||2.4.24|| gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyām anadhvani || ||2.4.25|| manyakarmaṇi cānādare 'prāṇini || ||2.4.26|| namassvastisvāhāsvadhālaṃvaṣaḍyoge caturthī || ||2.4.27|| tādarthye || ||2.4.28|| tumarthāc ca bhāvavācinaḥ || ||2.4.29|| tṛtīyā sahayoge || ||2.4.30|| hetvarthe || ||2.4.31|| kutsite 'ṅge || ||2.4.32|| viśeṣaṇe || ||2.4.33|| kartari ca || ||2.4.34|| kālabhāvayoḥ saptamī || ||2.4.35|| svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ ṣaṣṭhī ca || ||2.4.36|| nirdhāraṇe ca || ||2.4.37|| ṣaṣṭhī hetuprayoge || ||2.4.38|| smṛtyarthakarmaṇi || ||2.4.39|| karoteḥ pratiyatne || ||2.4.40|| hiṃsārthānām ajvare || ||2.4.41|| kartṛkarmaṇoḥ kṛti nityam || ||2.4.42|| na niṣṭhādiṣu || ||2.4.43|| ṣaḍo ṇo ne || ||2.4.44|| manor anusvāro ghuṭi || ||2.4.45|| varge vargāntaḥ || ||2.4.46|| tavargaś caṭavargayoge caṭavargau || ||2.4.47|| nāmikaparaḥ pratyayavikārāgamasthaḥ siḥ ṣaṃ nuvisarjanīyaṣāntaro 'pi || ||2.4.48|| raṣṛvarṇebhyo no ṇam anantyaḥ svarahayavakavargāntaro 'pi || ||2.4.49|| striyām ād ā || ||2.4.50|| nadādyancivāhvyansyantṛsakhināntebhya ī || ||2.4.51|| īkāre strīkṛte 'lopyaḥ || ||2.4.52|| svaro hrasvo napuṃsake ||
[pañcamaḥ pādaḥ] ||2.5.1|| nāmnāṃ samāso yuktārthaḥ || ||2.5.2|| tatsthā lopyā vibhaktayaḥ || ||2.5.3|| prakṛtiś ca svarāntasya || ||2.5.4|| vyañjanāntasya yat subhoḥ || ||2.5.5|| pade tulyādhikaraṇe vijñeyaḥ karmadhārayaḥ || ||2.5.6|| saṅkhyāpūrvo dvigur iti jñeyaḥ || ||2.5.7|| tatpuruṣāv ubhau || ||2.5.8|| vibhaktayo dvitīyādyā nāmnā parapadena tu | samasyante samāso hi jñeyas tatpuruṣaḥ sa ca || ||2.5.9|| syātāṃ yadi pade dve tu yadi vā syur bahūny api | tāny anyasya padasyārthe bahuvrīhiḥ || ||2.5.10|| vidik tathā || ||2.5.11|| dvandvaḥ samuccayo nāmnor bahūnāṃ vāpi yo bhavet || ||2.5.12|| alpasvarataraṃ tatra pūrvam || ||2.5.13|| yac cārcitaṃ dvayoḥ || ||2.5.14|| pūrvaṃ vācyaṃ bhaved yasya so 'vyayībhāva iṣyate || ||2.5.15|| sa napuṃsakaliṅgaṃ syāt || ||2.5.16|| dvandvaikatvam || ||2.5.17|| tathā dvigoḥ || ||2.5.18|| puṃvad bhāṣitapuṃskānūṅpūraṇyādiṣu striyāṃ tulyādhikaraṇe || ||2.5.19|| saṃjñāpūraṇīkopadhās tu na || ||2.5.20|| karmadhārayasaṃjñe tu puṃvadbhāvo vidhīyate || ||2.5.21|| ākāro mahataḥ kāryas tulyādhikaraṇe pade || ||2.5.22|| nasya tatpuruṣe lopyaḥ || ||2.5.23|| svare 'kṣaraviparyayaḥ || ||2.5.24|| koḥ kat || ||2.5.25|| kā tv īṣadarthe 'kṣe || ||2.5.26|| puruṣe tu vibhāṣayā || ||2.5.27|| yākārau strīkṛtau hrasvau kvacit || ||2.5.28|| hrasvasya dīrghatā || ||2.5.29|| anavyayavisṛṣṭas tu sakāraṃ kapavargayoḥ ||
[ṣaṣṭhaḥ pādaḥ] ||2.6.1|| vāṇapatye || ||2.6.2|| ṇya gargādeḥ || ||2.6.3|| kuñjāder āyanaṇ smṛtaḥ || ||2.6.4|| stryatryāder eyaṇ || ||2.6.5|| iṇ ataḥ || ||2.6.6|| bāhvādeś ca vidhīyate || ||2.6.7|| rāgān nakṣatrayogāc ca samūhāt sā 'sya devatā | tad vetty adhīte tasyedam evamāder aṇ iṣyate || ||2.6.8|| tena dīvyati saṃsṛṣṭaṃ taratīkaṇ caraty api | paṇyāc chilpān niyogāc ca krītāder āyudhād api || ||2.6.9|| nāvas tārye viṣād vadhye tulayā sammite 'pi ca | tatra sādhau yaḥ || ||2.6.10|| īyas tu hite || ||2.6.11|| yad ugavāditaḥ || ||2.6.12|| upamāne vatiḥ || ||2.6.13|| tatvau bhāve || ||2.6.14|| yaṇ ca prakīrtitaḥ || ||2.6.15|| tad asyāstīti mantvantvīn || ||2.6.16|| saṅkhyāyāḥ pūraṇe ḍamau || ||2.6.17|| dves tīyaḥ || ||2.6.18|| tres tṛ ca || ||2.6.19|| antas tho ḍe rṣoḥ || ||2.6.20|| katipayāt kateḥ || ||2.6.21|| viṃśatyādes tamaṭ || ||2.6.22|| nityaṃ śatādeḥ || ||2.6.23|| ṣaṣṭhyādy atatparāt || ||2.6.24|| vibhaktisaṃjñā vijñeyā vakṣyante 'taḥ paraṃ tu ye | advyādeḥ sarvanāmnas te bahoś caiva parāḥ smṛtāḥ || ||2.6.25|| tatredam iḥ || ||2.6.26|| rathor etet || ||2.6.27|| teṣu tv etad akāratām || ||2.6.28|| pañcamyās tas || ||2.6.29|| tra saptamyāḥ || ||2.6.30|| idamo haḥ || ||2.6.31|| kimaḥ || ||2.6.32|| at kva ca || ||2.6.33|| tahoḥ kuḥ || ||2.6.34|| kāle kiṃsarvayadekānyabhya eva dā || ||2.6.35|| idamo rhy adhunā dānīm || ||2.6.36|| dādānīmau tadaḥ smṛtau || ||2.6.37|| sadyaādyā nipātyante || ||2.6.38|| prakāravacane tu thā || ||2.6.39|| idamkimbhyāṃ thamuḥ kāryaḥ || ||2.6.40|| ākhyātāc ca tamādayaḥ || ||2.6.41|| samāsāntagatānāṃ vā rājādīnām adantatā || ||2.6.42|| ḍānubandhye 'ntyasvarāder lopaḥ || ||2.6.43|| ter viṃśater api || ||2.6.44|| ivarṇāvarṇayor lopaḥ svare ye ca || ||2.6.45|| nas tu kvacit || ||2.6.46|| uvarṇas tv otvam āpādyaḥ || ||2.6.47|| eye 'kadrvās tu lupyate || ||2.6.48|| kāryāv avāvāvādeśāv okāraukārayor api || ||2.6.49|| vṛddhir ādau saṇe || ||2.6.50|| na yvoḥ padādyor vṛddhir āgamaḥ ||
[Ākhyātaprakaraṇam]
[Prathamaḥ Pādaḥ] ||3.1.1|| atha parasmaipadāni || ||3.1.2|| nava parāṇy ātmane || ||3.1.3|| trīṇi trīṇi prathamamadhyamottamāḥ || ||3.1.4|| yugapadvacane paraḥ puruṣāṇām || ||3.1.5|| nāmni prayujyamāne 'pi prathamaḥ || ||3.1.5|| yuṣmadi madhyamaḥ ||