[Sandhiprakaraṇam]
[Prathamaḥ Pādaḥ]
||1.1.1|| siddho varṇasamāmnāyaḥ ||
||1.1.2|| tatra caturdaśādau svarāḥ ||
||1.1.3|| daśa samānāḥ ||
||1.1.4|| teṣāṃ dvau dvāv anyonyasya savarṇau ||
||1.1.5|| pūrvo hrasvaḥ ||
||1.1.6|| paro dīrghaḥ ||
||1.1.7|| svaro 'varṇavarjo nāmī ||
||1.1.8|| ekārādīni sandhyakṣarāṇi ||
||1.1.9|| kādīni vyañjanāni ||
||1.1.10|| te vargāḥ pañca pañca pañca ||
||1.1.11|| vargāṇāṃ prathamadvitīyāḥ śaṣasāś cāghoṣāḥ
||
||1.1.12|| ghoṣavanto 'nye ||
||1.1.13|| anunāsikā ṅañaṇanamāḥ ||
||1.1.14|| antaḥsthā yaralavāḥ ||
||1.1.15|| ūṣmāṇaḥ śaṣasahāḥ ||
||1.1.16|| aḥ iti visarjanīyaḥ ||
||1.1.17|| ẖka iti jihvāmūlīyaḥ ||
||1.1.18|| ḫpa iti upadhmānīyaḥ ||
||1.1.19|| aṃ ity anusvāraḥ ||
||1.1.20|| pūrvaparayor arthopalabdhau padam ||
||1.1.21|| vyañjanam asvaraṃ paraṃ varṇaṃ nayet ||
||1.1.22|| anatikramayan viśleṣayet ||
||1.1.23|| lokopacārād grahaṇasiddhiḥ ||
[dvitīyaḥ pādaḥ]
||1.2.1|| samānaḥ savarṇe dīrghībhavati paraś ca lopam
||
||1.2.2|| avarṇa ivarṇe e ||
||1.2.3|| uvarṇe o ||
||1.2.4|| ṛvarṇe ar ||
||1.2.5|| ḷvarṇe al ||
||1.2.6|| ekāre ai aikāre ca ||
||1.2.7|| okāre au aukāre ca ||
||1.2.8|| ivarṇo yam asavarṇe na ca paro lopyaḥ ||
||1.2.9|| vam uvarṇaḥ ||
||1.2.10|| ram ṛvarṇaḥ ||
||1.2.11|| lam ḷvarṇaḥ ||
||1.2.12|| e ay ||
||1.2.13|| ai āy ||
||1.2.14|| o av ||
||1.2.15|| au āv ||
||1.2.16|| ayādīnāṃ yavalopaḥ padānte na vā lope tu
prakṛtiḥ ||
||1.2.17|| edotparaḥ padānte lopam akāraḥ ||
||1.2.18|| na vyañjane svarāḥ sandheyāḥ ||
[tṛtīyaḥ pādaḥ]
||1.3.1|| odantā a i u ā nipātāḥ svare prakṛtyā ||
||1.3.2|| dvivacanam anau ||
||1.3.3|| bahuvacanam amī ||
||1.3.4|| anupadiṣṭāś ca ||
[caturthaḥ pādaḥ]
||1.4.1||vargaprathamāḥ padāntāḥ svaraghoṣavatsu
tṛtīyān ||
||1.4.2|| pañcame pañcamāṃs tṛtīyān na vā ||
||1.4.3|| vargaprathamebhyaḥ śakāraḥ svarayavaraparaś
chakāraṃ na vā ||
||1.4.4|| tebhya eva hakāraḥ pūrvacaturthaṃ na vā ||
||1.4.5|| pararūpaṃ takāro lacaṭavargeṣu ||
||1.4.6|| caṃ śe ||
||1.4.7|| ṅaṇanā hrasvopadhāḥ svare dviḥ ||
||1.4.8|| no 'ntaś cachayoḥ śakāram anusvārapūrvam ||
||1.4.9|| ṭaṭhayoḥ ṣakāram ||
||1.4.10|| tathayoḥ sakāram ||
||1.4.11|| le lam ||
||1.4.12|| jajhañaśakāreṣu ñakāram ||
||1.4.13|| śi cnau vā ||
||1.4.14|| ḍaḍhaṇaparas tu ṇakāram ||
||1.4.15|| mo 'nusvāraṃ vyañjane ||
||1.4.16|| varge tadvargapañcamaṃ vā ||
[pañcamaḥ pādaḥ]
||1.5.1|| visarjanīyaś ce che vā śam ||
||1.5.2|| ṭe ṭhe vā ṣam ||
||1.5.3|| te the vā sam ||
||1.5.4|| kakhayor jihvāmūlīyaṃ na vā ||
||1.5.5|| paphayor upadhmānīyaṃ na vā ||
||1.5.6|| śe ṣe se vā vā pararūpam ||
||1.5.7|| um akārayormadhye ||
||1.5.8|| aghoṣavatoś ca ||
||1.5.9|| aparo lopyo 'nyasvare yaṃ vā ||
||1.5.10|| ābhobhyām evam eva svare ||
||1.5.11|| ghoṣavati lopam ||
||1.5.12|| nāmiparo ram ||
||1.5.13|| ghoṣavatsvaraparaḥ ||
||1.5.14|| raprakṛtir anāmiparo 'pi ||
||1.5.15|| eṣasaparo vyañjane lopyaḥ ||
||1.5.16|| na visarjanīyalope punaḥ sandhiḥ ||
||1.5.17|| ro re lopaṃ svaraś ca pūrvo dīrghaḥ ||
||1.5.18|| dvirbhāvaṃ svaraparaś chakāraḥ ||
[ṣaṣṭhaḥ pādaḥ](vṛddhapāṭhe kevalam)
||1.6.1|| ca vā hā haiva no haṃ ho tatā ho ho aho atho
nipāto 'vyayam ||
||1.6.2|| antas svaḥ prātaḥ punar adho 'py ahaḥ ||
||1.6.3||
praparāniniruddussaṃvyavānuparyabhyadhipratisvāṅatyapyapopopasargāḥ ||
||1.6.4|| anvādyāḥ karmapravacanīyāḥ ||
||1.6.5|| parakārye vikāryādiḥ ||
||1.6.6|| pūrve kārye tya iṣyate ||
||1.6.7|| kvacit pūrvaparau sarvau ||
||1.6.8|| saṃsāryaṃ yogasādhanam ||
[Nāmaprakaraṇam]
[prathamaḥ pādaḥ]
||2.1.1|| dhātuvibhaktivarjam arthaval liṅgam ||
||2.1.2|| tasmāt parā vibhaktayaḥ ||
||2.1.3|| pañcādau ghuṭ ||
||2.1.4|| jasśasau napuṃsake ||
||2.1.5|| āmantrite siḥ sambuddhiḥ ||
||2.1.6|| āgama udanubandhaḥ svarād anyāt paraḥ ||
||2.1.7|| tṛtīyādau tu parādiḥ ||
||2.1.8|| idud agniḥ ||
||2.1.9|| īdūt stryākhyau nadī ||
||2.1.10|| ā śraddhā ||
||2.1.11|| antyāt pūrva upadhā ||
||2.1.12|| vyañjanān no 'nuṣaṅgaḥ ||
||2.1.13|| dhuḍ vyañjanam antaḥsthānunāsikam ||
||2.1.14|| akāro dīrghaṃ ghoṣavati ||
||2.1.15|| jasi ||
||2.1.16|| śasi sasya ca naḥ ||
||2.1.17|| akāre lopam ||
||2.1.18|| bhis ais vā ||
||2.1.19|| dhuṭi bahutve tve ||
||2.1.20|| osi ca ||
||2.1.21|| ṅasir āt ||
||2.1.22|| ṅas sya ||
||2.1.23|| ina ṭā ||
||2.1.24|| ṅer yaḥ ||
||2.1.25|| smai sarvanāmnaḥ ||
||2.1.26|| ṅasiḥ smāt ||
||2.1.27|| ṅiḥ smin ||
||2.1.28|| vibhaṣyete pūrvādeḥ ||
||2.1.29|| sur āmi sarvatra ||
||2.1.30|| jas sarva iḥ ||
||2.1.31|| alpāder vā ||
||2.1.32|| dvandvasthāc ca ||
||2.1.33|| nānyat sārvanāmikam ||
||2.1.34|| tṛtīyāsamāse ca ||
||2.1.35|| bahuvrīhau ||
||2.1.36|| diśāṃ vā ||
||2.1.37|| śraddhāyāḥ sir lopam ||
||2.1.38|| ṭausor e ||
||2.1.39|| sambuddhau ca ||
||2.1.40|| hrasvo 'mbārthānām ||
||2.1.41|| aur īm ||
||2.1.42|| ṅavanti yai yās yās yām ||
||2.1.43|| sarvanāmnas tu sasavo hrasvapūrvāś ca ||
||2.1.44|| dvitīyātṛtīyābhyāṃ vā ||
||2.1.45|| nadyā ai ās ās ām ||
||2.1.46|| sambuddhau hrasvaḥ ||
||2.1.47|| amśasor ādir lopam ||
||2.1.48|| īkārāntāt siḥ ||
||2.1.49|| vyañjanāc ca ||
||2.1.50|| agner amo 'kāraḥ ||
||2.1.51|| aukāraḥ pūrvam ||
||2.1.52|| śasor akāraḥ saś ca no 'striyām ||
||2.1.53|| ṭā nā ||
||2.1.54|| ado 'muś ca ||
||2.1.55|| ir edur oj jasi ||
||2.1.56|| sambuddhau ca ||
||2.1.57|| ṅe ||
||2.1.58|| ṅasiṅasor alopaś ca ||
||2.1.59|| goś ca ||
||2.1.60|| ṅir au sapūrvaḥ ||
||2.1.61|| sakhipatyor ṅiḥ ||
||2.1.62|| ṅasiṅasor umaḥ ||
||2.1.63|| ṛdantāt sapūrvaḥ ||
||2.1.64|| ā sau silopaś ca ||
||2.1.65|| agnivac chasi ||
||2.1.66|| ar ṅau ||
||2.1.67|| ghuṭi ca ||
||2.1.68|| dhātos tṛśabdasyār ||
||2.1.69|| svasrādīnāṃ ca ||
||2.1.70|| ā ca na sambuddhau ||
||2.1.71|| hrasvanadīśraddhābhyaḥ sir lopam ||
||2.1.72|| āmi ca nuḥ ||
||2.1.73|| tres trayaś ca ||
||2.1.74|| caturaḥ ||
||2.1.75|| saṅkhyāyāḥ ṣnāntāyāḥ ||
||2.1.76|| kateś ca jasśasor luk ||
||2.1.77|| niyo ṅir ām ||
[dvitīyaḥ pādaḥ]
||2.2.1|| na sakhiṣ ṭādāv agniḥ ||
||2.2.2|| patir asamāse ||
||2.2.3|| strī nadīvat ||
||2.2.4|| stryākhyāv iyuvau vāmi ||
||2.2.5|| hrasvaś ca ṅavati ||
||2.2.6|| napuṃsakāt syamor lopo na ca tad uktam ||
||2.2.7|| akārād asambuddhau muś ca ||
||2.2.8|| anyādes tu tuḥ ||
||2.2.9|| aur īm ||
||2.2.10|| jasśasoḥ śiḥ ||
||2.2.11|| dhuṭsvarād ghuṭi nuḥ ||
||2.2.12|| nāminaḥ svare ||
||2.2.13|| asthidadhisakthyakṣṇām annantaṣ ṭādau ||
||2.2.14|| bhāṣitapuṃskaṃ puṃvad vā ||
||2.2.15|| dīrgham āmi sanau ||
||2.2.16|| nāntasya copadhāyāḥ ||
||2.2.17|| ghuṭi cāsambuddhau ||
||2.2.18|| sāntamahator nopadhāyāḥ ||
||2.2.19|| apaś ca ||
||2.2.20|| antvasantasya cādhātoḥ sau ||
||2.2.21|| inhanpūṣāryamṇāṃ śau ca ||
||2.2.22|| uśanaḫpurudaṃśo'nehasāṃ sāv anantaḥ ||
||2.2.23|| sakhyuś ca ||
||2.2.24|| ghuṭi tvai ||
||2.2.25|| diva ud vyañjane ||
||2.2.26|| au sau ||
||2.2.27|| vāmyā ||
||2.2.28|| yujer asamāse nur ghuṭi ||
||2.2.29|| abhyastād antir anakāraḥ ||
||2.2.30|| vā napuṃsake ||
||2.2.31|| tudabhādihya īkāre ||
||2.2.32|| haner hedhir upadhālope ||
||2.2.33|| gorau ghuṭi ||
||2.2.34|| amśasor ā ||
||2.2.35|| panthimanthyṛbhukṣīṇāṃ sau ||
||2.2.36|| ananto ghuṭi ||
||2.2.37|| aghuṭsvare lopam ||
||2.2.38|| vyañjane caiṣāṃ niḥ ||
||2.2.39|| anuṣaṅgaś cākruñcet ||
||2.2.40|| puṃso 'nśabdalopaḥ ||
||2.2.41|| caturo vāśabasyotvam ||
||2.2.42|| anaḍuhaś ca ||
||2.2.43|| sau nuḥ ||
||2.2.44|| sambuddhāv ubhayor hrasvaḥ ||
||2.2.45|| adasaḥ pade maḥ ||
||2.2.46|| aghuṭsvarādau seṭkasyāpi vanser
vaśabdasyotvam ||
||2.2.47|| śvayuvamaghonāṃ ca ||
||2.2.48|| vāher vāśabdasyau ||
||2.2.49|| ancer alopaḥ pūrvasya ca dīrghaḥ ||
||2.2.50|| tiryaṅ tiraściḥ ||
||2.2.51|| udaṅ udīciḥ ||
||2.2.52|| pāt padaṃ samāsāntaḥ ||
||2.2.53|| avam asaṃyogād ano 'lopo 'luptavac ca
pūrvavidhau ||
||2.2.54|| īṅyor vā ||
||2.2.55|| ā dhātor aghuṭsvare ||
||2.2.56|| īdūtor iyuvau svare ||
||2.2.57|| sudhīḥ ||
||2.2.58|| bhūr avarṣābhur apunarbhūḥ ||
||2.2.59|| anekākṣarayos tv asaṃyogād yavau ||
||2.2.60|| bhrūr dhātuvat ||
||2.2.61|| strī ca ||
||2.2.62|| vāmśasoḥ ||
||2.2.63|| bhavato vāder utvaṃ sambuddhau ||
||2.2.64|| avyayasarvanāmnaḥ svarād antyāt pūrvo 'k
kaḥ ||
||2.2.65|| ke pratyaye strīkṛtākārapare pūrvo 'kāra
ikāram ||
[tṛtīyaḥ pādaḥ]
||2.3.1|| yuṣmadasmadoḥ padaṃ padāt
ṣaṣṭhīcaturthīdvitīyāsu vasnasau ||
||2.3.2|| vāṃ nau dvitve ||
||2.3.3|| tvanmador ekatve te me tvā mā tu dvitīyāyām
||
||2.3.4|| na pādādau ||
||2.3.5|| cādiyoge ca ||
||2.3.6|| eṣaṃ vibhaktāv antalopaḥ ||
||2.3.7|| yuvāvau dvivāciṣu ||
||2.3.8|| amau cām ||
||2.3.9|| ām śas ||
-
[Eggeling](https://archive.org/details/in.ernet.dli.2015.317973/page/n63/mode/2up) provides another manuscript reading as ān
śasaḥ, which is identical with the reading of the Kashmiri recension.
||2.3.10|| tvam ahaṃ sau savibhaktyoḥ ||
||2.3.11|| yūyaṃ vayaṃ jasi ||
||2.3.12|| tubhyaṃ mahyaṃ ṅayi ||
||2.3.13|| tava mama ṅasi ||
||2.3.14|| at pañcamy advitve ||
||2.3.15|| bhyas abhyam ||
||2.3.16|| sāmākam ||
||2.3.17|| etvam asthānini ||
||2.3.18|| ātvaṃ vyañjanādau ||
||2.3.19|| raiḥ ||
||2.3.20|| aṣṭanaḥ sarvāsu ||
||2.3.21|| au tasmāj jasśasoḥ ||
||2.3.22|| arvann arvantir asāv anañ ||
||2.3.23|| sau ca maghavān maghavā vā ||
||2.3.24|| jarā jaras svare vā ||
||2.3.25|| tricaturoḥ striyāṃ tisṛ catasṛ vibhaktau
||
||2.3.26|| tau raṃ svare ||
||2.3.27|| na nāmi dīrgham ||
||2.3.28|| nṛ vā ||
||2.3.29|| tyadādīnām a vibhaktau ||
||2.3.30|| kiṃ kaḥ ||
||2.3.31|| do 'dver maḥ ||
||2.3.32|| sau saḥ ||
||2.3.33|| tasya ca ||
||2.3.34|| idam iyam ayaṃ puṃsi ||
||2.3.35|| ad vyañjane 'nak ||
||2.3.36|| ṭausor anaḥ ||
||2.3.37|| etasya cānvādeśe dvitīyāyāṃ cainaḥ ||
||2.3.38|| tasmād bhis bhir ||
||2.3.39|| adasaś ca ||
||2.3.40|| sāvau silopaś ca ||
||2.3.41|| utvaṃ māt ||
||2.3.42|| ed bahutve tv ī ||
||2.3.43|| apāṃ bhe daḥ ||
||2.3.44|| virāmavyañjanādiṣv anaḍunnahivansīnāṃ ca
||
||2.3.45|| srasidhvasoś ca ||
||2.3.46|| haśaṣachāntejādīnāṃ ḍaḥ ||
||2.3.47|| dāder hasya gaḥ ||
||2.3.48|| cavargadṛgādīnāṃ ca ||
||2.3.49|| muhādīnāṃ vā ||
||2.3.50|| hacaturthāntasya dhātos tṛtīyāder
ādicaturthatvam akṛtavat ||
||2.3.51|| sajuṣāśiṣo raḥ ||
||2.3.52|| iruror īrūra ||
||2.3.53|| ahnaḥ saḥ ||
||2.3.54|| saṃyogāntasya lopaḥ ||
||2.3.55|| saṃyogāder dhuṭaḥ ||
||2.3.56|| liṅgāntanakārasya ||
||2.3.57|| na sambuddhau ||
||2.3.58|| na saṃyogāntāvaluptavac ca pūrvavidhau ||
||2.3.59|| isusdoṣāṃ ghoṣavati raḥ ||
||2.3.60|| dhuṭāṃ tṛtīyaḥ ||
||2.3.61|| aghoṣe prathamaḥ ||
||2.3.62|| vā virāme ||
||2.3.63|| rephasor visarjanīyaḥ ||
||2.3.64|| virāmavyañjanādāv uktaṃ napuṃsakāt syamor
lope 'pi ||
[caturthaḥ pādaḥ]
||2.4.1|| avyavyībhāvād akārāntād vibhaktīnām am
apañcamyāḥ ||
||2.4.2|| vā tṛtīyāsaptamyoḥ ||
||2.4.3|| anyasmāl luk ||
||2.4.4|| avyayāc ca ||
||2.4.5|| rūḍhānāṃ bahutve 'striyām apatyapratyayasya
||
||2.4.6|| gargayaskavidādīnāṃ ca ||
||2.4.7|| bhṛgvatryaṅgiraskutsavasiṣṭhagotamebhyaś ca
||
||2.4.8|| yato 'paiti bhayam ādatte vā tad apādānam ||
||2.4.9|| īpsitaṃ ca rakṣārthānām ||
||2.4.10|| yasmai ditsā rocate dhārayate vā tat
sampradānam ||
||2.4.11|| ya ādhāras tad adhikaraṇam ||
||2.4.12|| yena kriyate tat karaṇam ||
||2.4.13|| yat kriyate tat karma ||
||2.4.15|| kārayati yaḥ sa hetuś ca ||
||2.4.16|| teṣāṃ param ubhayaprāptau ||
||2.4.17|| prathamā vibhaktir liṅgārthavacane ||
||2.4.18|| āmantraṇe ca ||
||2.4.19|| śeṣāḥ
karmakaraṇasampradānāpādānasvāmyādyadhikaraṇeṣu ||
||2.4.20|| paryapāṅyoge pañcamī ||
||2.4.21|| digitararte 'nyaiś ca ||
||2.4.22|| dvitīyainena ||
||2.4.23|| karmapravacanīyaiś ca ||
||2.4.24|| gatyarthakarmaṇi dvitīyācaturthyau
ceṣṭāyām anadhvani ||
||2.4.25|| manyakarmaṇi cānādare 'prāṇini ||
||2.4.26|| namassvastisvāhāsvadhālaṃvaṣaḍyoge
caturthī ||
||2.4.27|| tādarthye ||
||2.4.28|| tumarthāc ca bhāvavācinaḥ ||
||2.4.29|| tṛtīyā sahayoge ||
||2.4.30|| hetvarthe ||
||2.4.31|| kutsite 'ṅge ||
||2.4.32|| viśeṣaṇe ||
||2.4.33|| kartari ca ||
||2.4.34|| kālabhāvayoḥ saptamī ||
||2.4.35||
svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ ṣaṣṭhī ca ||
||2.4.36|| nirdhāraṇe ca ||
||2.4.37|| ṣaṣṭhī hetuprayoge ||
||2.4.38|| smṛtyarthakarmaṇi ||
||2.4.39|| karoteḥ pratiyatne ||
||2.4.40|| hiṃsārthānām ajvare ||
||2.4.41|| kartṛkarmaṇoḥ kṛti nityam ||
||2.4.42|| na niṣṭhādiṣu ||
||2.4.43|| ṣaḍo ṇo ne ||
||2.4.44|| manor anusvāro ghuṭi ||
||2.4.45|| varge vargāntaḥ ||
||2.4.46|| tavargaś caṭavargayoge caṭavargau ||
||2.4.47|| nāmikaparaḥ pratyayavikārāgamasthaḥ siḥ
ṣaṃ nuvisarjanīyaṣāntaro 'pi ||
||2.4.48|| raṣṛvarṇebhyo no ṇam anantyaḥ
svarahayavakavargāntaro 'pi ||
||2.4.49|| striyām ād ā ||
||2.4.50|| nadādyancivāhvyansyantṛsakhināntebhya ī ||
||2.4.51|| īkāre strīkṛte 'lopyaḥ ||
||2.4.52|| svaro hrasvo napuṃsake ||
[pañcamaḥ pādaḥ]
||2.5.1|| nāmnāṃ samāso yuktārthaḥ ||
||2.5.2|| tatsthā lopyā vibhaktayaḥ ||
||2.5.3|| prakṛtiś ca svarāntasya ||
||2.5.4|| vyañjanāntasya yat subhoḥ ||
||2.5.5|| pade tulyādhikaraṇe vijñeyaḥ karmadhārayaḥ ||
||2.5.6|| saṅkhyāpūrvo dvigur iti jñeyaḥ ||
||2.5.7|| tatpuruṣāv ubhau ||
||2.5.8|| vibhaktayo dvitīyādyā nāmnā parapadena tu |
samasyante samāso hi jñeyas tatpuruṣaḥ sa ca ||
||2.5.9|| syātāṃ yadi pade dve tu yadi vā syur bahūny
api | tāny anyasya padasyārthe bahuvrīhiḥ ||
||2.5.10|| vidik tathā ||
||2.5.11|| dvandvaḥ samuccayo nāmnor bahūnāṃ vāpi yo
bhavet ||
||2.5.12|| alpasvarataraṃ tatra pūrvam ||
||2.5.13|| yac cārcitaṃ dvayoḥ ||
||2.5.14|| pūrvaṃ vācyaṃ bhaved yasya so 'vyayībhāva
iṣyate ||
||2.5.15|| sa napuṃsakaliṅgaṃ syāt ||
||2.5.16|| dvandvaikatvam ||
||2.5.17|| tathā dvigoḥ ||
||2.5.18|| puṃvad bhāṣitapuṃskānūṅpūraṇyādiṣu striyāṃ
tulyādhikaraṇe ||
||2.5.19|| saṃjñāpūraṇīkopadhās tu na ||
||2.5.20|| karmadhārayasaṃjñe tu puṃvadbhāvo
vidhīyate ||
||2.5.21|| ākāro mahataḥ kāryas tulyādhikaraṇe pade
||
||2.5.22|| nasya tatpuruṣe lopyaḥ ||
||2.5.23|| svare 'kṣaraviparyayaḥ ||
||2.5.24|| koḥ kat ||
||2.5.25|| kā tv īṣadarthe 'kṣe ||
||2.5.26|| puruṣe tu vibhāṣayā ||
||2.5.27|| yākārau strīkṛtau hrasvau kvacit ||
||2.5.28|| hrasvasya dīrghatā ||
||2.5.29|| anavyayavisṛṣṭas tu sakāraṃ kapavargayoḥ
||
[ṣaṣṭhaḥ pādaḥ]
||2.6.1|| vāṇapatye ||
||2.6.2|| ṇya gargādeḥ ||
||2.6.3|| kuñjāder āyanaṇ smṛtaḥ ||
||2.6.4|| stryatryāder eyaṇ ||
||2.6.5|| iṇ ataḥ ||
||2.6.6|| bāhvādeś ca vidhīyate ||
||2.6.7|| rāgān nakṣatrayogāc ca samūhāt sā 'sya devatā
| tad vetty adhīte tasyedam evamāder aṇ iṣyate ||
||2.6.8|| tena dīvyati saṃsṛṣṭaṃ taratīkaṇ caraty api |
paṇyāc chilpān niyogāc ca krītāder āyudhād api ||
||2.6.9|| nāvas tārye viṣād vadhye tulayā sammite 'pi
ca | tatra sādhau yaḥ ||
||2.6.10|| īyas tu hite ||
||2.6.11|| yad ugavāditaḥ ||
||2.6.12|| upamāne vatiḥ ||
||2.6.13|| tatvau bhāve ||
||2.6.14|| yaṇ ca prakīrtitaḥ ||
||2.6.15|| tad asyāstīti mantvantvīn ||
||2.6.16|| saṅkhyāyāḥ pūraṇe ḍamau ||
||2.6.17|| dves tīyaḥ ||
||2.6.18|| tres tṛ ca ||
||2.6.19|| antas tho ḍe rṣoḥ ||
||2.6.20|| katipayāt kateḥ ||
||2.6.21|| viṃśatyādes tamaṭ ||
||2.6.22|| nityaṃ śatādeḥ ||
||2.6.23|| ṣaṣṭhyādy atatparāt ||
||2.6.24|| vibhaktisaṃjñā vijñeyā vakṣyante 'taḥ paraṃ
tu ye | advyādeḥ sarvanāmnas te bahoś caiva parāḥ smṛtāḥ ||
||2.6.25|| tatredam iḥ ||
||2.6.26|| rathor etet ||
||2.6.27|| teṣu tv etad akāratām ||
||2.6.28|| pañcamyās tas ||
||2.6.29|| tra saptamyāḥ ||
||2.6.30|| idamo haḥ ||
||2.6.31|| kimaḥ ||
||2.6.32|| at kva ca ||
||2.6.33|| tahoḥ kuḥ ||
||2.6.34|| kāle kiṃsarvayadekānyabhya eva dā ||
||2.6.35|| idamo rhy adhunā dānīm ||
||2.6.36|| dādānīmau tadaḥ smṛtau ||
||2.6.37|| sadyaādyā nipātyante ||
||2.6.38|| prakāravacane tu thā ||
||2.6.39|| idamkimbhyāṃ thamuḥ kāryaḥ ||
||2.6.40|| ākhyātāc ca tamādayaḥ ||
||2.6.41|| samāsāntagatānāṃ vā rājādīnām adantatā ||
||2.6.42|| ḍānubandhye 'ntyasvarāder lopaḥ ||
||2.6.43|| ter viṃśater api ||
||2.6.44|| ivarṇāvarṇayor lopaḥ svare ye ca ||
||2.6.45|| nas tu kvacit ||
||2.6.46|| uvarṇas tv otvam āpādyaḥ ||
||2.6.47|| eye 'kadrvās tu lupyate ||
||2.6.48|| kāryāv avāvāvādeśāv okāraukārayor api ||
||2.6.49|| vṛddhir ādau saṇe ||
||2.6.50|| na yvoḥ padādyor vṛddhir āgamaḥ ||