Kātantrasūtrapāṭha Durgasiṃha's Recension Deepro Chakraborty 2021-06-15

Copyright Notice

Copyright (C) Deepro Chakraborty.

Distributed by saktumiva under a Creative Commons Attribution-ShareAlike 3.0 Unported License.

Under this licence, you are free to Share — to copy, distribute and transmit the work to Remix — to adapt the work

Under the following conditions:

Attribution — You must attribute the work in the manner specified by the author or licensor (but not in any way that suggests that they endorse you or your use of the work). Share Alike — If you alter, transform, or build upon this work, you may distribute the resulting work only under the same or similar license to this one.

More information and fuller details of this license are given on the Creative Commons website.

Deepro assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.

2021 Deepro Chakraborty Edmonton
Kātantrasūtras of Śarvavarman, document created by Deepro Chakraborty on the basis of Eggeling's Edition Kalāpavyākaraṇam Janaki Prasada Dwivedi Central Institute of Higher Tibetan Studies Sarnath, Varanasi 1988 Bibliotheca Indo-Tibetica Series 14 D
Begins this document
[Sandhiprakaraṇam]
[Prathamaḥ Pādaḥ] ||1.1.1|| siddho varṇasamāmnāyaḥ || ||1.1.2|| tatra caturdaśādau svarāḥ || ||1.1.3|| daśa samānāḥ || ||1.1.4|| teṣāṃ dvau dvāv anyonyasya savarṇau || ||1.1.5|| pūrvo hrasvaḥ || ||1.1.6|| paro dīrghaḥ || ||1.1.7|| svaro 'varṇavarjo nāmī || ||1.1.8|| ekārādīni sandhyakṣarāṇi || ||1.1.9|| kādīni vyañjanāni || ||1.1.10|| te vargāḥ pañca pañca pañca || ||1.1.11|| vargāṇāṃ prathamadvitīyāḥ śaṣasāś cāghoṣāḥ || ||1.1.12|| ghoṣavanto 'nye || ||1.1.13|| anunāsikā ṅañaṇanamāḥ || ||1.1.14|| antaḥsthā yaralavāḥ || ||1.1.15|| ūṣmāṇaḥ śaṣasahāḥ || ||1.1.16|| aḥ iti visarjanīyaḥ || ||1.1.17|| ẖka iti jihvāmūlīyaḥ || ||1.1.18|| ḫpa iti upadhmānīyaḥ || ||1.1.19|| aṃ ity anusvāraḥ || ||1.1.20|| pūrvaparayor arthopalabdhau padam || ||1.1.21|| vyañjanam asvaraṃ paraṃ varṇaṃ nayet || ||1.1.22|| anatikramayan viśleṣayet || ||1.1.23|| lokopacārād grahaṇasiddhiḥ ||
[dvitīyaḥ pādaḥ] ||1.2.1|| samānaḥ savarṇe dīrghībhavati paraś ca lopam || ||1.2.2|| avarṇa ivarṇe e || ||1.2.3|| uvarṇe o || ||1.2.4|| ṛvarṇe ar || ||1.2.5|| ḷvarṇe al || ||1.2.6|| ekāre ai aikāre ca || ||1.2.7|| okāre au aukāre ca || ||1.2.8|| ivarṇo yam asavarṇe na ca paro lopyaḥ || ||1.2.9|| vam uvarṇaḥ || ||1.2.10|| ram ṛvarṇaḥ || ||1.2.11|| lam ḷvarṇaḥ || ||1.2.12|| e ay || ||1.2.13|| ai āy || ||1.2.14|| o av || ||1.2.15|| au āv || ||1.2.16|| ayādīnāṃ yavalopaḥ padānte na vā lope tu prakṛtiḥ || ||1.2.17|| edotparaḥ padānte lopam akāraḥ || ||1.2.18|| na vyañjane svarāḥ sandheyāḥ ||
[tṛtīyaḥ pādaḥ] ||1.3.1|| odantā a i u ā nipātāḥ svare prakṛtyā || ||1.3.2|| dvivacanam anau || ||1.3.3|| bahuvacanam amī || ||1.3.4|| anupadiṣṭāś ca ||
[caturthaḥ pādaḥ] ||1.4.1||vargaprathamāḥ padāntāḥ svaraghoṣavatsu tṛtīyān || ||1.4.2|| pañcame pañcamāṃs tṛtīyān na vā || ||1.4.3|| vargaprathamebhyaḥ śakāraḥ svarayavaraparaś chakāraṃ na vā || ||1.4.4|| tebhya eva hakāraḥ pūrvacaturthaṃ na vā || ||1.4.5|| pararūpaṃ takāro lacaṭavargeṣu || ||1.4.6|| caṃ śe || ||1.4.7|| ṅaṇanā hrasvopadhāḥ svare dviḥ || ||1.4.8|| no 'ntaś cachayoḥ śakāram anusvārapūrvam || ||1.4.9|| ṭaṭhayoḥ ṣakāram || ||1.4.10|| tathayoḥ sakāram || ||1.4.11|| le lam || ||1.4.12|| jajhañaśakāreṣu ñakāram || ||1.4.13|| śi cnau vā || ||1.4.14|| ḍaḍhaṇaparas tu ṇakāram || ||1.4.15|| mo 'nusvāraṃ vyañjane || ||1.4.16|| varge tadvargapañcamaṃ vā ||
[pañcamaḥ pādaḥ] ||1.5.1|| visarjanīyaś ce che vā śam || ||1.5.2|| ṭe ṭhe vā ṣam || ||1.5.3|| te the vā sam || ||1.5.4|| kakhayor jihvāmūlīyaṃ na vā || ||1.5.5|| paphayor upadhmānīyaṃ na vā || ||1.5.6|| śe ṣe se vā vā pararūpam || ||1.5.7|| um akārayormadhye || ||1.5.8|| aghoṣavatoś ca || ||1.5.9|| aparo lopyo 'nyasvare yaṃ vā || ||1.5.10|| ābhobhyām evam eva svare || ||1.5.11|| ghoṣavati lopam || ||1.5.12|| nāmiparo ram || ||1.5.13|| ghoṣavatsvaraparaḥ || ||1.5.14|| raprakṛtir anāmiparo 'pi || ||1.5.15|| eṣasaparo vyañjane lopyaḥ || ||1.5.16|| na visarjanīyalope punaḥ sandhiḥ || ||1.5.17|| ro re lopaṃ svaraś ca pūrvo dīrghaḥ || ||1.5.18|| dvirbhāvaṃ svaraparaś chakāraḥ ||
[Nāmaprakaraṇam]
[prathamaḥ pādaḥ] ||2.1.1|| dhātuvibhaktivarjam arthaval liṅgam || ||2.1.2|| tasmāt parā vibhaktayaḥ || ||2.1.3|| pañcādau ghuṭ || ||2.1.4|| jasśasau napuṃsake || ||2.1.5|| āmantrite siḥ sambuddhiḥ || ||2.1.6|| āgama udanubandhaḥ svarād anyāt paraḥ || ||2.1.7|| tṛtīyādau tu parādiḥ || ||2.1.8|| idud agniḥ || ||2.1.9|| īdūt stryākhyau nadī || ||2.1.10|| ā śraddhā || ||2.1.11|| antyāt pūrva upadhā || ||2.1.12|| vyañjanān no 'nuṣaṅgaḥ || ||2.1.13|| dhuḍ vyañjanam antaḥsthānunāsikam || ||2.1.14|| akāro dīrghaṃ ghoṣavati || ||2.1.15|| jasi || ||2.1.16|| śasi sasya ca naḥ || ||2.1.17|| akāre lopam || ||2.1.18|| bhis ais vā || ||2.1.19|| dhuṭi bahutve tve || ||2.1.20|| osi ca || ||2.1.21|| ṅasir āt || ||2.1.22|| ṅas sya || ||2.1.23|| ina ṭā || ||2.1.24|| ṅer yaḥ || ||2.1.25|| smai sarvanāmnaḥ || ||2.1.26|| ṅasiḥ smāt || ||2.1.27|| ṅiḥ smin || ||2.1.28|| vibhāṣyete pūrvādeḥ || ||2.1.29|| sur āmi sarvataḥ || ||2.1.30|| jas sarva iḥ || ||2.1.31|| alpāder vā || ||2.1.32|| dvandvasthāc ca || ||2.1.33|| nānyat sārvanāmikam || ||2.1.34|| tṛtīyāsamāse ca || ||2.1.35|| bahuvrīhau || ||2.1.36|| diśāṃ vā || ||2.1.37|| śraddhāyāḥ sir lopam || ||2.1.38|| ṭausor e || ||2.1.39|| sambuddhau ca || ||2.1.40|| hrasvo 'mbārthānām || ||2.1.41|| aur īm || ||2.1.42|| ṅavanti yai yās yās yām || ||2.1.43|| sarvanāmnas tu sasavo hrasvapūrvāś ca || ||2.1.44|| dvitīyātṛtīyābhyāṃ vā || ||2.1.45|| nadyā ai ās ās ām || ||2.1.46|| sambuddhau hrasvaḥ || ||2.1.47|| amśasor ādir lopam || ||2.1.48|| īkārāntāt siḥ || ||2.1.49|| vyañjanāc ca || ||2.1.50|| agner amo 'kāraḥ || ||2.1.51|| aukāraḥ pūrvam || ||2.1.52|| śaso 'kāraḥ saś ca no 'striyām || ||2.1.53|| ṭā nā || ||2.1.54|| ado 'muś ca || ||2.1.55|| ir edur oj jasi || ||2.1.56|| sambuddhau ca || ||2.1.57|| ṅe || ||2.1.58|| ṅasiṅasor alopaś ca || ||2.1.59|| goś ca || ||2.1.60|| ṅir au sapūrvaḥ || ||2.1.61|| sakhipatyor ṅiḥ || ||2.1.62|| ṅasiṅasor umaḥ || ||2.1.63|| ṛdantāt sapūrvaḥ || ||2.1.64|| ā sau silopaś ca || ||2.1.65|| agnivac chasi || ||2.1.66|| ar ṅau || ||2.1.67|| ghuṭi ca || ||2.1.68|| dhātos tṛśabdasyār || ||2.1.69|| svasrādīnāṃ ca || ||2.1.70|| ā ca na sambuddhau || ||2.1.71|| hrasvanadīśraddhābhyaḥ sir lopam || ||2.1.72|| āmi ca nuḥ || ||2.1.73|| tres trayaś ca || ||2.1.74|| caturaḥ || ||2.1.75|| saṅkhyāyāḥ ṣnāntāyāḥ || ||2.1.76|| kateś ca jasśasor luk || ||2.1.77|| niyo ṅir ām ||
[dvitīyaḥ pādaḥ] ||2.2.1|| na sakhiṣ ṭādāv agniḥ || ||2.2.2|| patir asamāse || ||2.2.3|| strī nadīvat || ||2.2.4|| stryākhyāv iyuvau vāmi || ||2.2.5|| hrasvaś ca ṅavati || ||2.2.6|| napuṃsakāt syamor lopo na ca tad uktam || ||2.2.7|| akārād asambuddhau muś ca || ||2.2.8|| anyādes tu tuḥ || ||2.2.9|| aur īm || ||2.2.10|| jasśasoḥ śiḥ || ||2.2.11|| dhuṭsvarād ghuṭi nuḥ || ||2.2.12|| nāminaḥ svare || ||2.2.13|| asthidadhisakthyakṣṇām annantaṣ ṭādau || ||2.2.14|| bhāṣitapuṃskaṃ puṃvad vā || ||2.2.15|| dīrgham āmi sanau || ||2.2.16|| nāntasya copadhāyāḥ || ||2.2.17|| ghuṭi cāsambuddhau || ||2.2.18|| sāntamahator nopadhāyāḥ || ||2.2.19|| apaś ca || ||2.2.20|| antvasantasya cādhātoḥ sau || ||2.2.21|| inhanpūṣāryamṇāṃ śau ca || ||2.2.22|| uśanaḫpurudaṃśo'nehasāṃ sāv anantaḥ || ||2.2.23|| sakhyuś ca || ||2.2.24|| ghuṭi tvai || ||2.2.25|| diva ud vyañjane || ||2.2.26|| au sau || ||2.2.27|| vāmyā || ||2.2.28|| yujer asamāse nur ghuṭi || ||2.2.29|| abhyastād antir anakāraḥ || ||2.2.30|| vā napuṃsake || ||2.2.31|| tudabhādihya īkāre || ||2.2.32|| haner hedhir upadhālope || ||2.2.33|| gorau ghuṭi || ||2.2.34|| amśasor ā || ||2.2.35|| panthimanthyṛbhukṣīṇāṃ sau || ||2.2.36|| ananto ghuṭi || ||2.2.37|| aghuṭsvare lopam || ||2.2.38|| vyañjane caiṣāṃ niḥ || ||2.2.39|| anuṣaṅgaś cākruñcet || ||2.2.40|| puṃso 'nśabdalopaḥ || ||2.2.41|| caturo vāśabasyotvam || ||2.2.42|| anaḍuhaś ca || ||2.2.43|| sau nuḥ || ||2.2.44|| sambuddhāv ubhayor hrasvaḥ || ||2.2.45|| adasaḥ pade maḥ || ||2.2.46|| aghuṭsvarādau seṭkasyāpi vanser vaśabdasyotvam || ||2.2.47|| śvayuvamaghonāṃ ca || ||2.2.48|| vāher vāśabdasyau || ||2.2.49|| ancer alopaḥ pūrvasya ca dīrghaḥ || ||2.2.50|| tiryaṅ tiraściḥ || ||2.2.51|| udaṅ udīciḥ || ||2.2.52|| pāt padaṃ samāsāntaḥ || ||2.2.53|| avam asaṃyogād ano 'lopo 'luptavac ca pūrvavidhau || ||2.2.54|| īṅyor vā || ||2.2.55|| ā dhātor aghuṭsvare || ||2.2.56|| īdūtor iyuvau svare || ||2.2.57|| sudhīḥ || ||2.2.58|| bhūr avarṣābhur apunarbhūḥ || ||2.2.59|| anekākṣarayos tv asaṃyogād yavau || ||2.2.60|| bhrūr dhātuvat || ||2.2.61|| strī ca || ||2.2.62|| vāmśasoḥ || ||2.2.63|| bhavato vāder utvaṃ sambuddhau || ||2.2.64|| avyayasarvanāmnaḥ svarād antyāt pūrvo 'k kaḥ || ||2.2.65|| ke pratyaye strīkṛtākārapare pūrvo 'kāra ikāram ||
[tṛtīyaḥ pādaḥ] ||2.3.1|| yuṣmadasmadoḥ padaṃ padāt ṣaṣṭhīcaturthīdvitīyāsu vasnasau || ||2.3.2|| vāṃ nau dvitve || ||2.3.3|| tvanmador ekatve te me tvā mā tu dvitīyāyām || ||2.3.4|| na pādādau || ||2.3.5|| cādiyoge ca || ||2.3.6|| eṣaṃ vibhaktāv antalopaḥ || ||2.3.7|| yuvāvau dvivāciṣu || ||2.3.8|| amau cām || ||2.3.9|| ām śas || Eggeling provides another manuscript reading as ān śasaḥ, which is identical with the reading of the Kashmiri recension. ||2.3.10|| tvam ahaṃ sau savibhaktyoḥ || ||2.3.11|| yūyaṃ vayaṃ jasi || ||2.3.12|| tubhyaṃ mahyaṃ ṅayi || ||2.3.13|| tava mama ṅasi || ||2.3.14|| at pañcamy advitve || ||2.3.15|| bhyas abhyam || ||2.3.16|| sāmākam || ||2.3.17|| etvam asthānini || ||2.3.18|| ātvaṃ vyañjanādau || ||2.3.19|| raiḥ || ||2.3.20|| aṣṭanaḥ sarvāsu || ||2.3.21|| au tasmāj jasśasoḥ || ||2.3.22|| arvann arvantir asāv anañ || ||2.3.23|| sau ca maghavān maghavā vā || ||2.3.24|| jarā jaras svare vā || ||2.3.25|| tricaturoḥ striyāṃ tisṛ catasṛ vibhaktau || ||2.3.26|| tau raṃ svare || ||2.3.27|| na nāmi dīrgham || ||2.3.28|| nṛ vā || ||2.3.29|| tyadādīnām a vibhaktau || ||2.3.30|| kiṃ kaḥ || ||2.3.31|| do 'dver maḥ || ||2.3.32|| sau saḥ || ||2.3.33|| tasya ca || ||2.3.34|| idam iyam ayaṃ puṃsi || ||2.3.35|| ad vyañjane 'nak || ||2.3.36|| ṭausor anaḥ || ||2.3.37|| etasya cānvādeśe dvitīyāyāṃ cainaḥ || ||2.3.38|| tasmād bhis bhir || ||2.3.39|| adasaś ca || ||2.3.40|| sāvau silopaś ca || ||2.3.41|| utvaṃ māt || ||2.3.42|| ed bahutve tv ī || ||2.3.43|| apāṃ bhe daḥ || ||2.3.44|| virāmavyañjanādiṣv anaḍunnahivansīnāṃ ca || ||2.3.45|| srasidhvasoś ca || ||2.3.46|| haśaṣachāntejādīnāṃ ḍaḥ || ||2.3.47|| dāder hasya gaḥ || ||2.3.48|| cavargadṛgādīnāṃ ca || ||2.3.49|| muhādīnāṃ vā || ||2.3.50|| hacaturthāntasya dhātos tṛtīyāder ādicaturthatvam akṛtavat || ||2.3.51|| sajuṣāśiṣo raḥ || ||2.3.52|| iruror īrūra || ||2.3.53|| ahnaḥ saḥ || ||2.3.54|| saṃyogāntasya lopaḥ || ||2.3.55|| saṃyogāder dhuṭaḥ || ||2.3.56|| liṅgāntanakārasya || ||2.3.57|| na sambuddhau || ||2.3.58|| na saṃyogāntāvaluptavac ca pūrvavidhau || ||2.3.59|| isusdoṣāṃ ghoṣavati raḥ || ||2.3.60|| dhuṭāṃ tṛtīyaḥ || ||2.3.61|| aghoṣe prathamaḥ || ||2.3.62|| vā virāme || ||2.3.63|| rephasor visarjanīyaḥ || ||2.3.64|| virāmavyañjanādāv uktaṃ napuṃsakāt syamor lope 'pi ||
[caturthaḥ pādaḥ] ||2.4.1|| avyavyībhāvād akārāntād vibhaktīnām am apañcamyāḥ || ||2.4.2|| vā tṛtīyāsaptamyoḥ || ||2.4.3|| anyasmāl luk || ||2.4.4|| avyayāc ca || ||2.4.5|| rūḍhānāṃ bahutve 'striyām apatyapratyayasya || ||2.4.6|| gargayaskavidādīnāṃ ca || ||2.4.7|| bhṛgvatryaṅgiraskutsavasiṣṭhagotamebhyaś ca || ||2.4.8|| yato 'paiti bhayam ādatte vā tad apādānam || ||2.4.9|| īpsitaṃ ca rakṣārthānām || ||2.4.10|| yasmai ditsā rocate dhārayate vā tat sampradānam || ||2.4.11|| ya ādhāras tad adhikaraṇam || ||2.4.12|| yena kriyate tat karaṇam || ||2.4.13|| yat kriyate tat karma || ||2.4.15|| kārayati yaḥ sa hetuś ca || ||2.4.16|| teṣāṃ param ubhayaprāptau || ||2.4.17|| prathamā vibhaktir liṅgārthavacane || ||2.4.18|| āmantraṇe ca || ||2.4.19|| śeṣāḥ karmakaraṇasampradānāpādānasvāmyādyadhikaraṇeṣu || ||2.4.20|| paryapāṅyoge pañcamī || ||2.4.21|| digitararte 'nyaiś ca || ||2.4.22|| dvitīyainena || ||2.4.23|| karmapravacanīyaiś ca || ||2.4.24|| gatyarthakarmaṇi dvitīyācaturthyau ceṣṭāyām anadhvani || ||2.4.25|| manyakarmaṇi cānādare 'prāṇini || ||2.4.26|| namassvastisvāhāsvadhālaṃvaṣaḍyoge caturthī || ||2.4.27|| tādarthye || ||2.4.28|| tumarthāc ca bhāvavācinaḥ || ||2.4.29|| tṛtīyā sahayoge || ||2.4.30|| hetvarthe || ||2.4.31|| kutsite 'ṅge || ||2.4.32|| viśeṣaṇe || ||2.4.33|| kartari ca || ||2.4.34|| kālabhāvayoḥ saptamī || ||2.4.35|| svāmīśvarādhipatidāyādasākṣipratibhūprasūtaiḥ ṣaṣṭhī ca || ||2.4.36|| nirdhāraṇe ca || ||2.4.37|| ṣaṣṭhī hetuprayoge || ||2.4.38|| smṛtyarthakarmaṇi || ||2.4.39|| karoteḥ pratiyatne || ||2.4.40|| hiṃsārthānām ajvare || ||2.4.41|| kartṛkarmaṇoḥ kṛti nityam || ||2.4.42|| na niṣṭhādiṣu || ||2.4.43|| ṣaḍo ṇo ne || ||2.4.44|| manor anusvāro ghuṭi || ||2.4.45|| varge vargāntaḥ || ||2.4.46|| tavargaś caṭavargayoge caṭavargau || ||2.4.47|| nāmikaparaḥ pratyayavikārāgamasthaḥ siḥ ṣaṃ nuvisarjanīyaṣāntaro 'pi || ||2.4.48|| raṣṛvarṇebhyo no ṇam anantyaḥ svarahayavakavargāntaro 'pi || ||2.4.49|| striyām ād ā || ||2.4.50|| nadādyancivāhvyansyantṛsakhināntebhya ī || ||2.4.51|| īkāre strīkṛte 'lopyaḥ || ||2.4.52|| svaro hrasvo napuṃsake ||
[pañcamaḥ pādaḥ] ||2.5.1|| nāmnāṃ samāso yuktārthaḥ || ||2.5.2|| tatsthā lopyā vibhaktayaḥ || ||2.5.3|| prakṛtiś ca svarāntasya || ||2.5.4|| vyañjanāntasya yat subhoḥ || ||2.5.5|| pade tulyādhikaraṇe vijñeyaḥ karmadhārayaḥ || ||2.5.6|| saṅkhyāpūrvo dvigur iti jñeyaḥ || ||2.5.7|| tatpuruṣāv ubhau || ||2.5.8|| vibhaktayo dvitīyādyā nāmnā parapadena tu | samasyante samāso hi jñeyas tatpuruṣaḥ sa ca || ||2.5.9|| syātāṃ yadi pade dve tu yadi vā syur bahūny api | tāny anyasya padasyārthe bahuvrīhiḥ || ||2.5.10|| vidik tathā || ||2.5.11|| dvandvaḥ samuccayo nāmnor bahūnāṃ vāpi yo bhavet || ||2.5.12|| alpasvarataraṃ tatra pūrvam || ||2.5.13|| yac cārcitaṃ dvayoḥ || ||2.5.14|| pūrvaṃ vācyaṃ bhaved yasya so 'vyayībhāva iṣyate || ||2.5.15|| sa napuṃsakaliṅgaṃ syāt || ||2.5.16|| dvandvaikatvam || ||2.5.17|| tathā dvigoḥ || ||2.5.18|| puṃvad bhāṣitapuṃskānūṅpūraṇyādiṣu striyāṃ tulyādhikaraṇe || ||2.5.19|| saṃjñāpūraṇīkopadhās tu na || ||2.5.20|| karmadhārayasaṃjñe tu puṃvadbhāvo vidhīyate || ||2.5.21|| ākāro mahataḥ kāryas tulyādhikaraṇe pade || ||2.5.22|| nasya tatpuruṣe lopyaḥ || ||2.5.23|| svare 'kṣaraviparyayaḥ || ||2.5.24|| koḥ kat || ||2.5.25|| kā tv īṣadarthe 'kṣe || ||2.5.26|| puruṣe tu vibhāṣayā || ||2.5.27|| yākārau strīkṛtau hrasvau kvacit || ||2.5.28|| hrasvasya dīrghatā || ||2.5.29|| anavyayavisṛṣṭas tu sakāraṃ kapavargayoḥ ||
[ṣaṣṭhaḥ pādaḥ] ||2.6.1|| vāṇapatye || ||2.6.2|| ṇya gargādeḥ || ||2.6.3|| kuñjāder āyanaṇ smṛtaḥ || ||2.6.4|| stryatryāder eyaṇ || ||2.6.5|| iṇ ataḥ || ||2.6.6|| bāhvādeś ca vidhīyate || ||2.6.7|| rāgān nakṣatrayogāc ca samūhāt sā 'sya devatā | tad vetty adhīte tasyedam evamāder aṇ iṣyate || ||2.6.8|| tena dīvyati saṃsṛṣṭaṃ taratīkaṇ caraty api | paṇyāc chilpān niyogāc ca krītāder āyudhād api || ||2.6.9|| nāvas tārye viṣād vadhye tulayā sammite 'pi ca | tatra sādhau yaḥ || ||2.6.10|| īyas tu hite || ||2.6.11|| yad ugavāditaḥ || ||2.6.12|| upamāne vatiḥ || ||2.6.13|| tatvau bhāve || ||2.6.14|| yaṇ ca prakīrtitaḥ || ||2.6.15|| tad asyāstīti mantvantvīn || ||2.6.16|| saṅkhyāyāḥ pūraṇe ḍamau || ||2.6.17|| dves tīyaḥ || ||2.6.18|| tres tṛ ca || ||2.6.19|| antas tho ḍe rṣoḥ || ||2.6.20|| katipayāt kateḥ || ||2.6.21|| viṃśatyādes tamaṭ || ||2.6.22|| nityaṃ śatādeḥ || ||2.6.23|| ṣaṣṭhyādy atatparāt || ||2.6.24|| vibhaktisaṃjñā vijñeyā vakṣyante 'taḥ paraṃ tu ye | advyādeḥ sarvanāmnas te bahoś caiva parāḥ smṛtāḥ || ||2.6.25|| tatredam iḥ || ||2.6.26|| rathor etet || ||2.6.27|| teṣu tv etad akāratām || ||2.6.28|| pañcamyās tas || ||2.6.29|| tra saptamyāḥ || ||2.6.30|| idamo haḥ || ||2.6.31|| kimaḥ || ||2.6.32|| at kva ca || ||2.6.33|| tahoḥ kuḥ || ||2.6.34|| kāle kiṃsarvayadekānyabhya eva dā || ||2.6.35|| idamo rhy adhunā dānīm || ||2.6.36|| dādānīmau tadaḥ smṛtau || ||2.6.37|| sadyaādyā nipātyante || ||2.6.38|| prakāravacane tu thā || ||2.6.39|| idamkimbhyāṃ thamuḥ kāryaḥ || ||2.6.40|| ākhyātāc ca tamādayaḥ || ||2.6.41|| samāsāntagatānāṃ vā rājādīnām adantatā || ||2.6.42|| ḍānubandhye 'ntyasvarāder lopaḥ || ||2.6.43|| ter viṃśater api || ||2.6.44|| ivarṇāvarṇayor lopaḥ svare ye ca || ||2.6.45|| nas tu kvacit || ||2.6.46|| uvarṇas tv otvam āpādyaḥ || ||2.6.47|| eye 'kadrvās tu lupyate || ||2.6.48|| kāryāv avāvāvādeśāv okāraukārayor api || ||2.6.49|| vṛddhir ādau saṇe || ||2.6.50|| na yvoḥ padādyor vṛddhir āgamaḥ ||
[Ākhyātaprakaraṇam]
[Prathamaḥ Pādaḥ] ||3.1.1|| atha parasmaipadāni || ||3.1.2|| nava parāṇy ātmane || ||3.1.3|| trīṇi trīṇi prathamamadhyamottamāḥ || ||3.1.4|| yugapadvacane paraḥ puruṣāṇām || ||3.1.5|| nāmni prayujyamāne 'pi prathamaḥ || ||3.1.5|| yuṣmadi madhyamaḥ || ||3.1.7|| asmady uttamaḥ || ||3.1.8|| adāb dādhau dā || ||3.1.9|| kriyābhāvo dhātuḥ || ||3.1.10|| kāle || ||3.1.11|| samprati vartamānā || ||3.1.12|| smenātīte || ||3.1.13|| parokṣā || ||3.1.14|| bhūtakaraṇavatyaś ca || ||3.1.15|| bhaviṣyati bhaviṣyantyāśīśśvastanyaḥ || ||3.1.16|| tāsāṃ svasaṃjñābhiḥ kālaviśeṣaḥ || ||3.1.17|| prayogataś ca || ||3.1.18|| pañcamy anumatau || ||3.1.19|| samarthanāśiṣoś ca || ||3.1.20|| vidhyādiṣu saptamī ca || ||3.1.21|| kriyāsamabhivyāhāre sarvakāleṣu madhyamaikavacanaṃ pañcamyāḥ || ||3.1.22|| māyoge 'dyatanī || ||3.1.23|| māsmayoge hyastanī ca || ||3.1.24|| vartamānā || ||3.1.25|| saptamī || ||3.1.26|| pañcamī || ||3.1.27|| hyastanī || ||3.1.28|| evam evādyatanī || ||3.1.29|| parokṣā || ||3.1.30|| śvastanī || ||3.1.31|| āśīḥ || ||3.1.32|| syasaṃhitāni tyādīni bhaviṣyantī || ||3.1.33|| dyādīni kriyātipattiḥ || ||3.1.34|| ṣaḍ ādyāḥ sārvadhātukam ||
[Dvitīyaḥ Pādaḥ] ||3.2.1|| pratyayaḥ paraḥ || ||3.2.2|| guptijkidbhyaḥ san || ||3.2.3|| mānbadhdānśānbhyo dīrghaś cābhyāsasya || ||3.2.4|| dhātor vā tumantād icchatinaikakartṛkāt || ||3.2.5|| nāmna ātmecchāyāṃ yin || ||3.2.6|| kāmya ca || ||3.2.7|| upamānād ācāre || ||3.2.8|| kartur āyiḥ salopaś ca || ||3.2.9|| in kāritaṃ dhātvarthe || ||3.2.10|| dhātoś ca hetau || ||3.2.11|| curādeś ca || ||3.2.12|| ini liṅgasyānekākṣarasyāntyasvarāder lopaḥ || ||3.2.13|| raśabda ṛto laghor vyañjanādeḥ || ||3.2.14|| dhātor yaśabdaś cekrīyitaṃ kriyāsamabhihāre || ||3.2.15|| gupūdhūvicchipaṇipaner āyaḥ || ||3.2.16|| te dhātavaḥ || ||3.2.17|| cakāsakāsapratyayāntebhya ām parokṣāyām || ||3.2.18|| dayayāsaś ca || ||3.2.19|| nāmyāder gurumato 'nṛcchaḥ || ||3.2.20|| uṣavidajāgṛbhyo vā || ||3.2.21|| bhīhrībhṛhuvāṃ tivac ca || ||3.2.22|| āmaḥ kṛñ anuprayujyate || ||3.2.23|| asbhuvau ca parasmai || ||3.2.24|| sij adyatanyām || ||3.2.25|| saṇ aniṭaḥ śiḍantān nāmyupadhād adṛśaḥ || ||3.2.26|| śridrusrukamikāritānāntebhyaś caṇ kartari || ||3.2.27|| aṇ asuvacikhyātilipisicihvaḥ || ||3.2.28|| puṣādidyutādyḷkārānubandhārtisartiśāstibhyaś ca parasmai || ||3.2.29|| ijātmane padeḥ prathamaikavacane || ||3.2.30|| bhāvakarmaṇoś ca || ||3.2.31|| sārvadhātuke yaṇ || ||3.2.32|| an vikaraṇaḥ kartari || ||3.2.33|| divāder yan || ||3.2.34|| nuḥ svādeḥ || ||3.2.35|| śruvaḥ śṛ ca || ||3.2.36|| svarād rudhādeḥ paro naśabdaḥ || ||3.2.37|| tanāder uḥ || ||3.2.38|| nā kryādeḥ || ||3.2.39|| āna vyañjanāntād dhau || ||3.2.40|| ātmanepadāni bhāvakarmaṇoḥ || ||3.2.41|| karmavat karmakartā || ||3.2.42|| kartari rucādiṅānubandhebhyaḥ || ||3.2.43|| cekrīyitāntāt || ||3.2.44|| āyyantāc ca || ||3.2.45|| inñyajāder ubhayam || ||3.2.46|| pūrvavat sanantāt || ||3.2.47|| śeṣāt kartari parasmaipadam ||
[Tṛtīyaḥ Pādaḥ] ||3.3.1|| dvirvacanam anabhyāsasyaikasvarasyādyasya || ||3.3.2|| svarāder dvitīyasya || ||3.3.3|| na nabadarāḥ saṃyogādayo 'ye || ||3.3.4|| pūrvo 'bhyāsaḥ || ||3.3.5|| dvayam abhyastam || ||3.3.6|| jakṣādiś ca || ||3.3.7|| caṇparokṣācekrīyitasananteṣu || ||3.3.8|| juhotyādīnāṃ sārvadhātuke || ||3.3.9|| abhyāsasyādir vyañjanam avaśeṣyam || ||3.3.10|| śiṭparo 'ghoṣaḥ || ||3.3.11|| dvitīyacaturthayoḥ prathamatṛtīyau || ||3.3.12|| ho jaḥ || ||3.3.13|| kavargasya cavargaḥ || ||3.3.14|| na kavateś cekrīyite || ||3.3.15|| hrasvaḥ || ||3.3.16|| ṛvarṇasyākāraḥ || ||3.3.17|| dīrgha iṇaḥ parokṣāyām aguṇe || ||3.3.18|| asyādeḥ sarvatra || ||3.3.19|| tasmān nāgamaḥ parādir antaś cet saṃyogaḥ || ||3.3.20|| ṛkāre ca || ||3.3.21|| aśnoteś ca || ||3.3.22|| bhavater aḥ || ||3.3.23|| nijivijiviṣāṃ guṇaḥ sārvadhātuke || ||3.3.24|| bhṛñhāṅmāṅām it || ||3.3.25|| artipipartyoś ca || ||3.3.26|| sany avarṇasya || ||3.3.27|| uvarṇasya jāntassthāpavargaparasyāvarṇe || ||3.3.28|| guṇaś cekrīyite || ||3.3.29|| dīrgho 'nāgamasya || ||3.3.30|| vancisransidhvansibhransikasipatipadiskandām anto nī || ||3.3.31|| ato 'nto 'nusvāro 'nunāsikāntasya || ||3.3.32|| japādīnāṃ ca || ||3.3.33|| caraphalor uc ca parasyāsya || ||3.3.34|| ṛmato rīḥ || ||3.3.35|| alope samānasya sanval laghunīni caṇpare || ||3.3.36|| dīrgho laghoḥ || ||3.3.37|| at tvarādīnāṃ ca || ||3.3.38|| ito lopo 'bhyāsasya || ||3.3.39|| sani mimīmādārabhalabhaśakapatapadām is svarasya || ||3.3.40|| āpnoter īḥ || ||3.3.41|| danbher ic ca || ||3.3.42|| digi dayateḥ parokṣāyām ||
[Caturthaḥ Pādaḥ] ||3.4.1|| saparasvarāyāḥ samprasāraṇam antassthāyāḥ || ||3.4.2|| grahijyāvayivyadhivaṣṭivyacipracchivraścibhrasjīnām aguṇe || ||3.4.3|| svapivaciyajādīnāṃ yaṇparokṣāśīṣṣu || ||3.4.4|| parokṣāyām abhyāsasyobhayeṣām || ||3.4.5|| vyatheś ca || ||3.4.6|| na vāśvyor aguṇe || ||3.4.7|| svapisyamivyeñāṃ cekrīyite || ||3.4.8|| svāpeś caṇi || ||3.4.9|| grahisvapipracchāṃ sani || ||3.4.10|| cāyaḥ kiś cekrīyite || ||3.4.11|| pyāyaḥ piḥ parokṣāyām || ||3.4.12|| śvayater vā || ||3.4.13|| kārite ca saṃścaṇoḥ || ||3.4.14|| hvayater nityam || ||3.4.15|| abhyastasya ca || ||3.4.16|| dyutisvāpyor abhyāsasya || ||3.4.17|| na samprasāraṇe || ||3.4.18|| vaśeś cekrīyite || ||3.4.19|| pracchādīnāṃ parokṣāyām || ||3.4.20|| sandhyakṣarāntānām ākāro 'vikaraṇe || ||3.4.21|| na vyayateḥ parokṣāyām || ||3.4.22|| mīnātiminotidīṅāṃ guṇavṛddhisthāne || ||3.4.23|| sani dīṅaḥ || ||3.4.24|| smijikrīṅām ini || ||3.4.25|| sṛjidṛśor āgamo 'kāraḥ svarāt paro dhuṭi guṇavṛddhisthāne || ||3.4.26|| dīṅo 'nto yakāraḥ svarādāv aguṇe || ||3.4.27|| ālopo 'sārvadhātuke || ||3.4.28|| iṭi ca || ||3.4.29|| dāmāgāyatipibatisthāsyatijahātīnām īkāro vyañjanādau || ||3.4.30|| āśiṣy ekāraḥ || ||3.4.31|| ana us sijabhyastavidādibhyo 'bhuvaḥ || ||3.4.32|| icas talopaḥ || ||3.4.33|| her akārād ahanteḥ || ||3.4.34|| noś ca vikaraṇād asaṃyogāt || ||3.4.35|| ukārāc ca || ||3.4.36|| ukāralopo vamor vā || ||3.4.37|| karoter nityam || ||3.4.38|| ye ca || ||3.4.39|| asyokāraḥ sārvadhātuke 'guṇe || ||3.4.40|| rudhāder vikaraṇāntasya lopaḥ || ||3.4.41|| aster ādeḥ || ||3.4.42|| abhyastānām ākārasya || ||3.4.43|| kryādīnāṃ vikaraṇasya || ||3.4.44|| ubhayeṣām īkāro vyañjanādāv adaḥ || ||3.4.45|| ikāro daridrāteḥ || ||3.4.46|| lopaḥ saptamyāṃ jahāteḥ || ||3.4.47|| dhuṭi hanteḥ sārvadhātuke || ||3.4.48|| śaser idupadhāyā aṇvyañjanayoḥ || ||3.4.49|| hanter ja hau || ||3.4.50|| dāstyor e 'bhyāsalopaś ca || ||3.4.51|| asyaikavyañjanamadhye 'nādeśādeḥ parokṣāyām || ||3.4.52|| thali ca seṭi || ||3.4.53|| tṝphalabhajatrapaśranthigranthidanbhīnāṃ ca || ||3.4.54|| na śasadadavādiguṇinām || ||3.4.55|| svarādāv ivarṇo varṇāntasya dhātor iyuvau || ||3.4.56|| abhyāsasyāsavarṇe || ||3.4.57|| nor vikaraṇasya || ||3.4.58|| ya ivarṇasyāsaṃyogapūrvasyānekākṣarasya || ||3.4.59|| iṇaś ca || ||3.4.60|| nor vakāro vikaraṇasya || ||3.4.61|| juhoteḥ sārvadhātuke || ||3.4.62|| bhuvo vo 'ntaḥ parokṣādyatanyoḥ || ||3.4.63|| goher ūd upadhāyāḥ || ||3.4.64|| duṣeḥ kārite || ||3.4.65|| mānubandhānāṃ hrasvaḥ || ||3.4.66|| ici vā || ||3.4.67|| janivadhyoś ca || ||3.4.68|| oto yinnāyī svaravat || ||3.4.69|| autaś ca || ||3.4.70|| nāmyantānāṃ yaṇāyiyinnāśīś cvicekrīyiteṣu ye dīrghaḥ || ||3.4.71|| iṇo 'nupasṛṣṭasya || ||3.4.72|| ṛta īdantaś cvicekrīyitayinnāyiṣu || ||3.4.73|| ir anyaguṇe || ||3.4.74|| yaṇāśiṣor ye || ||3.4.75|| guṇo 'rtisaṃyogādyoḥ || ||3.4.76|| cekrīyite ca || ||3.4.77|| ghrādhmor ī || ||3.4.78|| yiny avarṇasya || ||3.4.79|| ader ghasḷ sanadyatanyoḥ || ||3.4.80|| vā parokṣāyām || ||3.4.81|| veñaś ca vayiḥ || ||3.4.82|| hanter vadhir āśiṣi || ||3.4.83|| adyatanyāṃ ca || ||3.4.84|| iṇo gā || ||3.4.85|| iṅaḥ parokṣāyām || ||3.4.86|| sanīṇiṅor gamiḥ || ||3.4.87|| aster bhūr asārvadhātuke || ||3.4.88|| bruvo vaciḥ || ||3.4.89|| cakṣiṅaḥ khyāñ || ||3.4.90|| vā parokṣāyām || ||3.4.91|| ajer vī || ||3.4.92|| adāder lug vikaraṇasya || ||3.4.93|| iṇsthādāpibatibhūbhyaḥ sicaḥ parasmai ||
[Pañcamaḥ Pādaḥ] ||3.5.1|| nāmyantayor dhātuvikaraṇayor guṇaḥ || ||3.5.2|| nāminaś copadhāyā laghoḥ || ||3.5.3|| ani ca vikaraṇe || ||3.5.4|| karoteḥ || ||3.5.5|| mideḥ || ||3.5.6|| abhyastānām usi || ||3.5.7|| na ṇakārānubandhacekrīyitayoḥ || ||3.5.8|| abhyastasya copadhāyā nāminaḥ svare guṇini sārvadhātuke || ||3.5.9|| sani cāniṭi || ||3.5.10|| sijāśiṣoś cātmane || ||3.5.11|| ṛdantānāṃ ca || ||3.5.12|| sthādoś ca || ||3.5.13|| bhuvaḥ sijluk || ||3.5.14|| sūteḥ pañcamyām || ||3.5.15|| dīdhīvevyoś ca || ||3.5.16|| rudavidamuṣāṃ sani || ||3.5.17|| nāmyantānām aniṭām || ||3.5.18|| sarveṣām ātmane sārvadhātuke 'nuttame pañcamyāḥ || ||3.5.19|| dvitvabahutvayoś ca parasmai || ||3.5.20|| parokṣāyāṃ ca || ||3.5.21|| sarvatrātmane || ||3.5.22|| āśiṣi ca parasmai || ||3.5.23|| saptamyāṃ ca || ||3.5.24|| hau ca || ||3.5.25|| tudāder an || ||3.5.26|| āmi vider eva || ||3.5.27|| kuṭāder aninicaṭsu || ||3.5.28|| vijer iṭi || ||3.5.29|| sthādor ir adyatanyām ātmane || ||3.5.30|| mucāder āgamo nakāraḥ svarād ani vikaraṇe || ||3.5.31|| masjinaśor dhuṭi || ||3.5.32|| radhijabhoḥ svare || ||3.5.33|| neṭi radher aparokṣāyām || ||3.5.34|| rabhilabhor avikaraṇaparokṣayoḥ || ||3.5.35|| hudhuḍbhyāṃ her dhiḥ || ||3.5.36|| asteḥ || ||3.5.37|| śā śāsteś ca || ||3.5.38|| lopo 'bhyastād antinaḥ || ||3.5.39|| ātmane cānakārāt || ||3.5.40|| śete rir anter ādiḥ || ||3.5.41|| ākārād aṭa au || ||3.5.42|| ṝdantasyer aguṇe || ||3.5.43|| ur oṣṭhyopadhasya ca || ||3.5.44|| iny asamānalopopadhāyā hrasvaś caṇi || ||3.5.45|| na śāsvṛdanubandhānām || ||3.5.46|| lopaḥ pibater īc cābhyāsasya || ||3.5.47|| tiṣṭhater it || ||3.5.48|| jighrater vā ||
[Ṣaṣṭhaḥ Pādaḥ] ||3.6.1|| anidanubandhānām aguṇe 'nuṣaṅgalopaḥ || ||3.6.2|| naśabdāc ca vikaraṇāt || ||3.6.3|| parokṣāyām indhiśranthigranthidanbhīnām aguṇe || ||3.6.4|| danśisanjisvanjiranjīnām ani || ||3.6.5|| asyopadhāyā dīrgho vṛddhir nāminām inicaṭsu || ||3.6.6|| sici parasmai svarāntānām || ||3.6.7|| vyañjanāntānām aniṭām || ||3.6.8|| asya ca dīrghaḥ || ||3.6.9|| vadavrajaralantānām || ||3.6.10|| śvijāgror guṇaḥ || ||3.6.11|| artisartyor aṇi || ||3.6.12|| jāgarteḥ kārite || ||3.6.13|| yaṇāśiṣor ye || ||3.6.14|| parokṣāyām aguṇe || ||3.6.15|| ṛtaś ca saṃyogādeḥ || ||3.6.16|| ṝdantānāṃ ca || ||3.6.17|| ṛccha ṛtaḥ || ||3.6.18|| śīṅaḥ sārvadhātuke || ||3.6.19|| ay īr ye || ||3.6.20|| āyir icy ādantānām || ||3.6.21|| śāchāsāhvāvyāvepām ini || ||3.6.22|| artihrīblīrīknūyīkṣmāyyādantānām antaḥ po yalopo guṇaś ca nāminām || ||3.6.23|| pāter lo 'ntaḥ || ||3.6.24|| dhūñprīṇātyor naḥ || ||3.6.25|| sphāyer vādeśaḥ || ||3.6.26|| śader agatau taḥ || ||3.6.27|| hantes taḥ || ||3.6.28|| hasya hanter ghir ini coḥ || ||3.6.29|| luptopadhasya ca || ||3.6.30|| abhyāsāc ca || ||3.6.31|| jer giḥ sanparokṣayoḥ || ||3.6.32|| ceḥ ki vā || ||3.6.33|| saṇo 'lopaḥ svare 'bahutve || ||3.6.34|| daridrāter asārvadhātuke || ||3.6.35|| vraścimasjor dhuṭi || ||3.6.36|| yany okārasya || ||3.6.37|| ākārasyosi || ||3.6.38|| sandhyakṣare ca || ||3.6.39|| asteḥ sau || ||3.6.40|| asandhyakṣarayor asya tau tallopaś ca || ||3.6.41|| dīdhīvevyor ivarṇayakārayoḥ || ||3.6.42|| nāmivyañjanāntād āyer ādeḥ || ||3.6.43|| gamahanajanakhanaghasām upadhāyāḥ svarādāv anaṇy aguṇe || ||3.6.44|| kāritasyānāmiḍvikaraṇe || ||3.6.45|| yasyāpatyapratyayasyāsvarapūrvasya yin_āyiṣu || ||3.6.46|| nalopaś ca || ||3.6.47|| vyañjanād disyoḥ || ||3.6.48|| yasyānani || ||3.6.49|| asya ca lopaḥ || ||3.6.50|| sico dhakāre || ||3.6.51|| dhuṭaś ca dhuṭi || ||3.6.52|| hrasvāc cāniṭaḥ || ||3.6.53|| iṭaś ceṭi || ||3.6.54|| skoḥ saṃyogādyor ante ca || ||3.6.55|| cavargasya kir asavarṇe || ||3.6.56|| ho ḍhaḥ || ||3.6.57|| dāder ghaḥ || ||3.6.58|| naher dhaḥ || ||3.6.59|| bhṛjādīnāṃ ṣaḥ || ||3.6.60|| chaśoś ca || ||3.6.61|| bhāṣitapuṃskaṃ puṃvad āyau || ||3.6.62|| ād ātāmāthām āder iḥ || ||3.6.63|| āte āthe iti ca || ||3.6.64|| yāśabdasya ca saptamyāḥ || ||3.6.65|| yām_yusor iyamiyusau || ||3.6.66|| śamādīnāṃ dīrgho yani || ||3.6.67|| ṣṭhivuklamvācamām ani || ||3.6.68|| kramaḥ parasmai || ||3.6.69|| gamiṣyamāṃ chaḥ || ||3.6.70|| paḥ pibaḥ || ||3.6.71|| ghro jighraḥ || ||3.6.72|| dhmo dhamaḥ || ||3.6.73|| sthas tiṣṭhaḥ || ||3.6.74|| mno manaḥ || ||3.6.75|| dāṇo yacchaḥ || ||3.6.76|| dṛśeḥ paśyaḥ || ||3.6.77|| arter ṛcchaḥ || ||3.6.78|| sarter dhāvaḥ || ||3.6.79|| śadeḥ śīyaḥ || ||3.6.80|| sadeḥ sīdaḥ || ||3.6.81|| jā janer vikaraṇe || ||3.6.82|| jñaś ca || ||3.6.83|| pvādīnāṃ hrasvaḥ || ||3.6.84|| uto vṛddhir vyañjanādau guṇini sārvadhātuke || ||3.6.85|| ūrṇoter guṇaḥ || ||3.6.86|| hyastanyāṃ ca || ||3.6.87|| tṛher iḍ vikaraṇāt || ||3.6.88|| bruva īḍ vacanādiḥ || ||3.6.89|| aster disyoḥ || ||3.6.90|| sicaḥ || ||3.6.91|| rudādibhyaś ca || ||3.6.92|| ado 'ṭ || ||3.6.93|| sasya se 'sārvadhātuke taḥ || ||3.6.94|| aṇi vacer od upadhāyāḥ || ||3.6.95|| asyateḥ stho 'ntaḥ || ||3.6.96|| pateḥ paptiḥ || ||3.6.97|| kṛpe ro laḥ || ||3.6.98|| girateś cekrīyite || ||3.6.99|| vā svare || ||3.6.100|| tṛtīyāder ghaḍhadhabhāntasya dhātor ādicaturthatvaṃ sadhvoḥ || ||3.6.101|| lope ca disyoḥ || ||3.6.102|| tathoś ca dadhāteḥ ||
[Saptamaḥ Pādaḥ] ||3.7.1|| iḍāgamo 'sārvadhātukasyādir vyañjanāder ayakārādeḥ || ||3.7.2|| snukramibhyāṃ parasmai || ||3.7.3|| rudādeḥ sārvadhātuke || ||3.7.4|| īśaḥ se || ||3.7.5|| īḍjanoḥ sadhve ca || ||3.7.6|| se gamaḥ parasmai || ||3.7.7|| hanṛdantāt sye || ||3.7.8|| anjeḥ sici || ||3.7.9|| stusudhūñbhyaḥ parasmai || ||3.7.10|| yamiraminamyādantānāṃ sir antaś ca || ||3.7.11|| smiṅpūṅranjvaśūkṝgṝdṛdhṛpracchāṃ sani || ||3.7.12|| iṭo dīrgho graher aparokṣāyām || ||3.7.13|| aniḍ ekasvarād ātaḥ || ||3.7.14|| ivarṇād aśviśriḍīṅśīṅaḥ || ||3.7.15|| uto 'yuruṇusnukṣukṣnuvaḥ || ||3.7.16|| ṛto 'vṛṅvṛñaḥ || ||3.7.17|| śakeḥ kāt || ||3.7.18|| pacivacisiciricimuceś cāt || ||3.7.19|| praccheś chāt || ||3.7.20|| yujirujiranjibhujibhajibhanjisanjityajibhrasjiyajimasjisṛjinijivijisvanjer jāt || ||3.7.21|| aditudinudikṣudisvidyatividyativindativinattichidibhidihadiśadisadipadiskandikhider dāt || ||3.7.22|| rādhirudhikrudhikṣudhibandhiśudhisidhyatibudhyatiyudhivyadhisādher dhāt || ||3.7.23|| hanimanyater nāt || ||3.7.24|| āpitapitipisvapivapiśapichupikṣipilipilupisṛpeḥ pāt || ||3.7.25|| yabhirabhilabher bhāt || ||3.7.26|| yamiraminamigamer māt || ||3.7.27|| riśiruśikruśiliśiviśidiśidṛśispṛśimṛśidanśeḥ śāt || ||3.7.28|| dviṣipuṣyatikṛṣiśliṣyatitviṣipiṣiviṣiśiṣiśuṣituṣiduṣeḥ ṣāt || ||3.7.29|| vasatighaseḥ sāt || ||3.7.30|| dahidihiduhimihirihiruhilihiluhinahivaher hāt || ||3.7.31|| grahaguhoḥ sani || ||3.7.32|| uvarṇāntāc ca || ||3.7.33|| ivantardhabhrasjadanbhuśryūrṇubharajñapisanitanipatidaridrāṃ vā || ||3.7.34|| bhuvaḥ sijluki || ||3.7.35|| sṛvṛbhṛstudrusruśruva eva parokṣāyām || ||3.7.36|| thaly ṛkārāt || ||3.7.37|| kṛño 'suṭaḥ || ||3.7.38|| suḍ bhūṣaṇe samparyupāt ||
[Aṣṭamaḥ Pādaḥ] ||3.8.1|| padānte dhuṭāṃ prathamaḥ || ||3.8.2|| rasakārayor visṛṣṭaḥ || ||3.8.3|| ghaḍhadhabhebhyas tathordho 'dhaḥ || ||3.8.4|| ṣaḍhoḥ kaḥ se || ||3.8.5|| tavargasya ṣaṭavargāṭ ṭavargaḥ || ||3.8.6|| ḍhe ḍhalopo dīrghaś copadhāyāḥ || ||3.8.7|| sahivahor od avarṇasya || ||3.8.8|| dhuṭāṃ tṛtīyaś caturtheṣu || ||3.8.9|| aghoṣeṣv aśiṭāṃ prathamaḥ || ||3.8.10|| bhṛjaḥ svarāt svare dviḥ || ||3.8.11|| asya vamor dīrghaḥ || ||3.8.12|| svarāntānāṃ sani || ||3.8.13|| haniṅgamor upadhāyāḥ || ||3.8.14|| nāmino rvor akurchuror vyañjane || ||3.8.15|| sasya hyastanyāṃ dau taḥ || ||3.8.16|| aḍ dhātvādir hyastanyadyatanīkriyātipattiṣu || ||3.8.17|| svarādīnāṃ vṛddhir ādeḥ || ||3.8.18|| avarṇasyākāraḥ || ||3.8.19|| asteḥ || ||3.8.20|| eter ye || ||3.8.21|| na māmāsmayoge || ||3.8.22|| nāmyantād dhātor āśīradyatanīparokṣāsu dho ḍhaḥ || ||3.8.23|| marjo mārjiḥ || ||3.8.24|| dhātvādeḥ ṣaḥ saḥ || ||3.8.25|| ṇo naḥ || ||3.8.26|| nimittāt pratyayavikārāgamasthaḥ saḥ ṣatvam || ||3.8.27|| śāsivasighasīnāṃ ca || ||3.8.28|| stautīnantayor eva sani || ||3.8.29|| luglope na pratyayakṛtam || ||3.8.30|| svaravidhiḥ svare dvirvacananimitte kṛte dvirvacane || ||3.8.31|| yo 'nubandhao 'prayogī || ||3.8.32|| śiḍ iti śādayaḥ || ||3.8.33|| samprasāraṇaṃ yvṛto 'ntassthānimittāḥ || ||3.8.34|| ar pūrve dve sandhyakṣare ca guṇaḥ || ||3.8.35|| āruttare ca vṛddhiḥ ||